Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 अतएव यः कश्चिद् सुस्थिरंमन्यः स यन्न पतेत् तत्र सावधानो भवतु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অতএৱ যঃ কশ্চিদ্ সুস্থিৰংমন্যঃ স যন্ন পতেৎ তত্ৰ সাৱধানো ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অতএৱ যঃ কশ্চিদ্ সুস্থিরংমন্যঃ স যন্ন পতেৎ তত্র সাৱধানো ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အတဧဝ ယး ကၑ္စိဒ် သုသ္ထိရံမနျး သ ယန္န ပတေတ် တတြ သာဝဓာနော ဘဝတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ataEva yaH kazcid susthiraMmanyaH sa yanna patEt tatra sAvadhAnO bhavatu|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અતએવ યઃ કશ્ચિદ્ સુસ્થિરંમન્યઃ સ યન્ન પતેત્ તત્ર સાવધાનો ભવતુ|

Ver Capítulo Copiar




1 कुरिन्थियों 10:12
11 Referencias Cruzadas  

अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।


भद्रम्, अप्रत्ययकारणात् ते विभिन्ना जातास्तथा विश्वासकारणात् त्वं रोपितो जातस्तस्माद् अहङ्कारम् अकृत्वा ससाध्वसो भव।


अतः कश्चन यदि मन्यते मम ज्ञानमास्त इति तर्हि तेन यादृशं ज्ञानं चेष्टितव्यं तादृशं किमपि ज्ञानमद्यापि न लब्धं।


सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।


तस्माद् हे प्रियतमाः, यूयं पूर्व्वं बुद्ध्वा सावधानास्तिष्ठत, अधार्म्मिकाणां भ्रान्तिस्रोतसापहृताः स्वकीयसुस्थिरत्वात् मा भ्रश्यत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos