Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, अस्मत्पितृपुरुषानधि यूयं यदज्ञाता न तिष्ठतेति मम वाञ्छा, ते सर्व्वे मेघाधःस्थिता बभूवुः सर्व्वे समुद्रमध्येन वव्रजुः,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, অস্মৎপিতৃপুৰুষানধি যূযং যদজ্ঞাতা ন তিষ্ঠতেতি মম ৱাঞ্ছা, তে সৰ্ৱ্ৱে মেঘাধঃস্থিতা বভূৱুঃ সৰ্ৱ্ৱে সমুদ্ৰমধ্যেন ৱৱ্ৰজুঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, অস্মৎপিতৃপুরুষানধি যূযং যদজ্ঞাতা ন তিষ্ঠতেতি মম ৱাঞ্ছা, তে সর্ৱ্ৱে মেঘাধঃস্থিতা বভূৱুঃ সর্ৱ্ৱে সমুদ্রমধ্যেন ৱৱ্রজুঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, အသ္မတ္ပိတၖပုရုၐာနဓိ ယူယံ ယဒဇ္ဉာတာ န တိၐ္ဌတေတိ မမ ဝါဉ္ဆာ, တေ သရွွေ မေဃာဓးသ္ထိတာ ဗဘူဝုး သရွွေ သမုဒြမဓျေန ဝဝြဇုး,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, asmatpitRpuruSAnadhi yUyaM yadajnjAtA na tiSThatEti mama vAnjchA, tE sarvvE mEghAdhaHsthitA babhUvuH sarvvE samudramadhyEna vavrajuH,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે ભ્રાતરઃ, અસ્મત્પિતૃપુરુષાનધિ યૂયં યદજ્ઞાતા ન તિષ્ઠતેતિ મમ વાઞ્છા, તે સર્વ્વે મેઘાધઃસ્થિતા બભૂવુઃ સર્વ્વે સમુદ્રમધ્યેન વવ્રજુઃ,

Ver Capítulo Copiar




1 कुरिन्थियों 10:1
29 Referencias Cruzadas  

अस्माकं पितृलोका एतस्मिन् शिलोच्चयेऽभजन्त, किन्तु भवद्भिरुच्यते यिरूशालम् नगरे भजनयोग्यं स्थानमास्ते।


हे भ्रातृगण भिन्नदेशीयलोकानां मध्ये यद्वत् तद्वद् युष्माकं मध्येपि यथा फलं भुञ्जे तदभिप्रायेण मुहुर्मुहु र्युष्माकं समीपं गन्तुम् उद्यतोऽहं किन्तु यावद् अद्य तस्मिन् गमने मम विघ्नो जात इति यूयं यद् अज्ञातास्तिष्ठथ तदहम् उचितं न बुध्ये।


यत ईश्वरो यदि स्वाभाविकीः शाखा न रक्षति तर्हि सावधानो भव चेत् त्वामपि न स्थापयति।


अपरञ्च स यत् सर्व्वेषाम् अत्वक्छेदिनां विश्वासिनाम् आदिपुरुषो भवेत्, ते च पुण्यवत्त्वेन गण्येरन्;


हे भ्रातरः, यूयं यद् आत्मिकान् दायान् अनवगतास्तिष्ठथ तदहं नाभिलषामि।


किन्तु यः कश्चित् अज्ञो भवति सोऽज्ञ एव तिष्ठतु।


किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे।


अपरं ते विश्वासात् स्थलेनेव सूफ्सागरेण जग्मुः किन्तु मिस्रीयलोकास्तत् कर्त्तुम् उपक्रम्य तोयेषु ममज्जुः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos