Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 1:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 तथा वर्त्तमानलोकान् संस्थितिभ्रष्टान् कर्त्तुम् ईश्वरो जगतोऽपकृष्टान् हेयान् अवर्त्तमानांश्चाभिरोचितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তথা ৱৰ্ত্তমানলোকান্ সংস্থিতিভ্ৰষ্টান্ কৰ্ত্তুম্ ঈশ্ৱৰো জগতোঽপকৃষ্টান্ হেযান্ অৱৰ্ত্তমানাংশ্চাভিৰোচিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তথা ৱর্ত্তমানলোকান্ সংস্থিতিভ্রষ্টান্ কর্ত্তুম্ ঈশ্ৱরো জগতোঽপকৃষ্টান্ হেযান্ অৱর্ত্তমানাংশ্চাভিরোচিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တထာ ဝရ္တ္တမာနလောကာန် သံသ္ထိတိဘြၐ္ဋာန် ကရ္တ္တုမ် ဤၑွရော ဇဂတော'ပကၖၐ္ဋာန် ဟေယာန် အဝရ္တ္တမာနာံၑ္စာဘိရောစိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tathA varttamAnalOkAn saMsthitibhraSTAn karttum IzvarO jagatO'pakRSTAn hEyAn avarttamAnAMzcAbhirOcitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તથા વર્ત્તમાનલોકાન્ સંસ્થિતિભ્રષ્ટાન્ કર્ત્તુમ્ ઈશ્વરો જગતોઽપકૃષ્ટાન્ હેયાન્ અવર્ત્તમાનાંશ્ચાભિરોચિતવાન્|

Ver Capítulo Copiar




1 कुरिन्थियों 1:28
19 Referencias Cruzadas  

यो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।


ज्ञानी कुत्र? शास्त्री वा कुत्र? इहलोकस्य विचारतत्परो वा कुत्र? इहलोकस्य ज्ञानं किमीश्वरेण मोहीकृतं नहि?


वयं ज्ञानं भाषामहे तच्च सिद्धलोकै र्ज्ञानमिव मन्यते, तदिहलोकस्य ज्ञानं नहि, इहलोकस्य नश्वराणाम् अधिपतीनां वा ज्ञानं नहि;


एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।


तस्मिन् दूरीकृते स विधर्म्म्युदेष्यति किन्तु प्रभु र्यीशुः स्वमुखपवनेन तं विध्वंसयिष्यति निजोपस्थितेस्तेजसा विनाशयिष्यति च।


तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात्


किन्त्वेकस्मिन् दण्डे सा महासम्पद् लुप्ता। अपरं पोतानां कर्णधाराः समूूहलोका नाविकाः समुद्रव्यवसायिनश्च सर्व्वे


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos