Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 1:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 किन्तु यिहूदीयानां भिन्नदेशीयानाञ्च मध्ये ये आहूतास्तेषु स ख्रीष्ट ईश्वरीयशक्तिरिवेश्वरीयज्ञानमिव च प्रकाशते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্তু যিহূদীযানাং ভিন্নদেশীযানাঞ্চ মধ্যে যে আহূতাস্তেষু স খ্ৰীষ্ট ঈশ্ৱৰীযশক্তিৰিৱেশ্ৱৰীযজ্ঞানমিৱ চ প্ৰকাশতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্তু যিহূদীযানাং ভিন্নদেশীযানাঞ্চ মধ্যে যে আহূতাস্তেষু স খ্রীষ্ট ঈশ্ৱরীযশক্তিরিৱেশ্ৱরীযজ্ঞানমিৱ চ প্রকাশতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တု ယိဟူဒီယာနာံ ဘိန္နဒေၑီယာနာဉ္စ မဓျေ ယေ အာဟူတာသ္တေၐု သ ခြီၐ္ဋ ဤၑွရီယၑက္တိရိဝေၑွရီယဇ္ဉာနမိဝ စ ပြကာၑတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintu yihUdIyAnAM bhinnadEzIyAnAnjca madhyE yE AhUtAstESu sa khrISTa IzvarIyazaktirivEzvarIyajnjAnamiva ca prakAzatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 કિન્તુ યિહૂદીયાનાં ભિન્નદેશીયાનાઞ્ચ મધ્યે યે આહૂતાસ્તેષુ સ ખ્રીષ્ટ ઈશ્વરીયશક્તિરિવેશ્વરીયજ્ઞાનમિવ ચ પ્રકાશતે|

Ver Capítulo Copiar




1 कुरिन्थियों 1:24
14 Referencias Cruzadas  

अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।


किन्तु ज्ञानिनो ज्ञानं निर्दोषं विदुः।


यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।


पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।


तातेनास्माकम् ईश्वरेण प्रभुणा यीशुख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च प्रदीयेतां।


अस्मानिव तान्याह्वयति तत्र तव किं?


यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते किञ्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा।


तं प्रतीश्वरस्येच्छयाहूतो यीशुख्रीष्टस्य प्रेरितः पौलः सोस्थिनिनामा भ्राता च पत्रं लिखति।


यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता।


य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।


यतो विद्याज्ञानयोः सर्व्वे निधयः ख्रीष्टे गुप्ताः सन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos