तीतुस 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 ittha.m vaya.m tasyaanugrahe.na sapu.nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari.no jaataa.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 इत्थं वयं तस्यानुग्रहेण सपुण्यीभूय प्रत्याशयानन्तजीवनस्याधिकारिणो जाताः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 ইত্থং ৱযং তস্যানুগ্ৰহেণ সপুণ্যীভূয প্ৰত্যাশযানন্তজীৱনস্যাধিকাৰিণো জাতাঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 ইত্থং ৱযং তস্যানুগ্রহেণ সপুণ্যীভূয প্রত্যাশযানন্তজীৱনস্যাধিকারিণো জাতাঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 ဣတ္ထံ ဝယံ တသျာနုဂြဟေဏ သပုဏျီဘူယ ပြတျာၑယာနန္တဇီဝနသျာဓိကာရိဏော ဇာတား၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 itthaM vayaM tasyAnugrahENa sapuNyIbhUya pratyAzayAnantajIvanasyAdhikAriNO jAtAH| Ver Capítulo |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|