तीतुस 3:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 vayam aatmak.rtebhyo dharmmakarmmabhyastannahi kintu tasya k.rpaata.h punarjanmaruupe.na prak.saalanena pravitrasyaatmano nuutaniikara.nena ca tasmaat paritraa.naa.m praaptaa.h Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 ৱযম্ আত্মকৃতেভ্যো ধৰ্ম্মকৰ্ম্মভ্যস্তন্নহি কিন্তু তস্য কৃপাতঃ পুনৰ্জন্মৰূপেণ প্ৰক্ষালনেন প্ৰৱিত্ৰস্যাত্মনো নূতনীকৰণেন চ তস্মাৎ পৰিত্ৰাণাং প্ৰাপ্তাঃ Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 ৱযম্ আত্মকৃতেভ্যো ধর্ম্মকর্ম্মভ্যস্তন্নহি কিন্তু তস্য কৃপাতঃ পুনর্জন্মরূপেণ প্রক্ষালনেন প্রৱিত্রস্যাত্মনো নূতনীকরণেন চ তস্মাৎ পরিত্রাণাং প্রাপ্তাঃ Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ဝယမ် အာတ္မကၖတေဘျော ဓရ္မ္မကရ္မ္မဘျသ္တန္နဟိ ကိန္တု တသျ ကၖပါတး ပုနရ္ဇန္မရူပေဏ ပြက္ၐာလနေန ပြဝိတြသျာတ္မနော နူတနီကရဏေန စ တသ္မာတ် ပရိတြာဏာံ ပြာပ္တား Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 vayam AtmakRtEbhyO dharmmakarmmabhyastannahi kintu tasya kRpAtaH punarjanmarUpENa prakSAlanEna pravitrasyAtmanO nUtanIkaraNEna ca tasmAt paritrANAM prAptAH Ver Capítulo |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|