Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 3:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 aparam asmadiiyalokaa yanni.sphalaa na bhaveyustadartha.m prayojaniiyopakaaraayaa satkarmmaa.nyanu.s.thaatu.m "sik.santaa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरम् अस्मदीयलोका यन्निष्फला न भवेयुस्तदर्थं प्रयोजनीयोपकाराया सत्कर्म्माण्यनुष्ठातुं शिक्षन्तां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰম্ অস্মদীযলোকা যন্নিষ্ফলা ন ভৱেযুস্তদৰ্থং প্ৰযোজনীযোপকাৰাযা সৎকৰ্ম্মাণ্যনুষ্ঠাতুং শিক্ষন্তাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরম্ অস্মদীযলোকা যন্নিষ্ফলা ন ভৱেযুস্তদর্থং প্রযোজনীযোপকারাযা সৎকর্ম্মাণ্যনুষ্ঠাতুং শিক্ষন্তাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရမ် အသ္မဒီယလောကာ ယန္နိၐ္ဖလာ န ဘဝေယုသ္တဒရ္ထံ ပြယောဇနီယောပကာရာယာ သတ္ကရ္မ္မာဏျနုၐ္ဌာတုံ ၑိက္ၐန္တာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|

Ver Capítulo Copiar




तीतुस 3:14
21 Referencias Cruzadas  

tato maargapaar"sva u.dumbarav.rk.sameka.m vilokya tatsamiipa.m gatvaa patraa.ni vinaa kimapi na praapya ta.m paadapa.m provaaca, adyaarabhya kadaapi tvayi phala.m na bhavatu; tena tatk.sa.naat sa u.dumbaramaahiiruha.h "su.skataa.m gata.h|


apara.m ye ye paadapaa adhamaphalaani janayanti, te k.rttaa vahnau k.sipyante|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


yadi yuuya.m pracuuraphalavanto bhavatha tarhi tadvaaraa mama pitu rmahimaa prakaa"si.syate tathaa yuuya.m mama "si.syaa iti parik.saayi.syadhve|


tau duu.syanirmmaa.najiivinau, tasmaat parasparam ekav.rttikatvaat sa taabhyaa.m saha u.sitvaa tat karmmaakarot|


anena prakaare.na graha.nad daana.m bhadramiti yadvaakya.m prabhu ryii"su.h kathitavaan tat smarttu.m daridralokaanaamupakaaraartha.m "srama.m karttu nca yu.smaakam ucitam etatsarvva.m yu.smaanaham upadi.s.tavaan|


pavitraa.naa.m diinataa.m duuriikurudhvam atithisevaayaam anurajyadhvam|


ato mayaa tat karmma saadhayitvaa tasmin phale tebhya.h samarpite yu.smanmadhyena spaaniyaade"so gami.syate|


cora.h puna"scairyya.m na karotu kintu diinaaya daane saamarthya.m yajjaayate tadartha.m svakaraabhyaa.m sadv.rttyaa pari"srama.m karotu|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


yato yu.smaabhi rmama prayojanaaya thi.salaniikiinagaramapi maa.m prati puna.h punardaana.m pre.sita.m|


aha.m yad daana.m m.rgaye tannahi kintu yu.smaaka.m laabhavarddhaka.m phala.m m.rgaye|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


he bhraatara.h, asmaaka.m "srama.h kleे"sa"sca yu.smaabhi.h smaryyate yu.smaaka.m ko.api yad bhaaragrasto na bhavet tadartha.m vaya.m divaani"sa.m pari"sraamyanto yu.smanmadhya ii"svarasya susa.mvaadamagho.sayaama|


vinaamuulya.m kasyaapyanna.m naabhu.mjmahi kintu ko.api yad asmaabhi rbhaaragrasto na bhavet tadartha.m "srame.na kle"sena ca divaani"sa.m kaaryyam akurmma|


nirddo.sa nca vaakya.m prakaa"saya tena vipak.so yu.smaakam apavaadasya kimapi chidra.m na praapya trapi.syate|


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


etaani yadi yu.smaasu vidyanteे varddhante ca tarhyasmatprabho ryii"sukhrii.s.tasya tattvaj naane yu.smaan alasaan ni.sphalaa.m"sca na sthaapayi.syanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos