Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 3:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 te yathaa de"saadhipaanaa.m "saasakaanaa nca nighnaa aaj naagraahi.n"sca sarvvasmai satkarmma.ne susajjaa"sca bhaveyu.h

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ते यथा देशाधिपानां शासकानाञ्च निघ्ना आज्ञाग्राहिण्श्च सर्व्वस्मै सत्कर्म्मणे सुसज्जाश्च भवेयुः

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তে যথা দেশাধিপানাং শাসকানাঞ্চ নিঘ্না আজ্ঞাগ্ৰাহিণ্শ্চ সৰ্ৱ্ৱস্মৈ সৎকৰ্ম্মণে সুসজ্জাশ্চ ভৱেযুঃ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তে যথা দেশাধিপানাং শাসকানাঞ্চ নিঘ্না আজ্ঞাগ্রাহিণ্শ্চ সর্ৱ্ৱস্মৈ সৎকর্ম্মণে সুসজ্জাশ্চ ভৱেযুঃ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တေ ယထာ ဒေၑာဓိပါနာံ ၑာသကာနာဉ္စ နိဃ္နာ အာဇ္ဉာဂြာဟိဏ္ၑ္စ သရွွသ္မဲ သတ္ကရ္မ္မဏေ သုသဇ္ဇာၑ္စ ဘဝေယုး

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tE yathA dEzAdhipAnAM zAsakAnAnjca nighnA AjnjAgrAhiNzca sarvvasmai satkarmmaNE susajjAzca bhavEyuH

Ver Capítulo Copiar




तीतुस 3:1
29 Referencias Cruzadas  

tata.h sa uktavaana, kaisarasya yat tat kaisaraaya datta, ii"svarasya yat tad ii"svaraaya datta|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


yato vaya.m tasya kaaryya.m praag ii"svare.na niruupitaabhi.h satkriyaabhi.h kaalayaapanaaya khrii.s.te yii"sau tena m.r.s.taa"sca|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


sarvve.saa.m maanavaanaa.m k.rte vi"se.sato vaya.m yat "saantatvena nirvvirodhatvena ce"scarabhakti.m viniitatva ncaacaranta.h kaala.m yaapayaamastadartha.m n.rpatiinaam uccapadasthaanaa nca k.rte te karttavyaa.h|


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


saa yat "si"supo.sa.nenaatithisevanena pavitralokaanaa.m cara.naprak.saalanena kli.s.taanaam upakaare.na sarvvavidhasatkarmmaacara.nena ca satkarmmakara.naat sukhyaatipraaptaa bhavet tadapyaava"syaka.m|


ato heto rmama hastaarpa.nena labdho ya ii"svarasya varastvayi vidyate tam ujjvaalayitu.m tvaa.m smaarayaami|


tvametaani smaarayan te yathaa ni.sphala.m "srot.r.naa.m bhra.m"sajanaka.m vaagyuddha.m na kuryyastathaa prabho.h samak.sa.m d.r.dha.m viniiyaadi"sa|


ato yadi ka"scid etaad.r"sebhya.h sva.m pari.skaroti tarhi sa paavita.m prabho.h kaaryyayogya.m sarvvasatkaaryyaayopayukta.m sammaanaarthaka nca bhaajana.m bhavi.syati|


ii"svarasya j naana.m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi.na.h sarvvasatkarmma.na"scaayogyaa.h santi|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


aparam asmadiiyalokaa yanni.sphalaa na bhaveyustadartha.m prayojaniiyopakaaraayaa satkarmmaa.nyanu.s.thaatu.m "sik.santaa.m|


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


yadyapi yuuyam etat sarvva.m jaaniitha varttamaane satyamate susthiraa bhavatha ca tathaapi yu.smaan sarvvadaa tat smaarayitum aham ayatnavaan na bhavi.syaami|


tasmaad yuuya.m puraa yad avagataastat puna ryu.smaan smaarayitum icchaami, phalata.h prabhurekak.rtva.h svaprajaa misarade"saad udadhaara yat tata.h param avi"svaasino vyanaa"sayat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos