Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 2:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 viniiti.m "sucitva.m g.rhi.niitva.m saujanya.m svaaminighna ncaadi"seyustathaa tvayaa kathyataa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 विनीतिं शुचित्वं गृहिणीत्वं सौजन्यं स्वामिनिघ्नञ्चादिशेयुस्तथा त्वया कथ्यतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱিনীতিং শুচিৎৱং গৃহিণীৎৱং সৌজন্যং স্ৱামিনিঘ্নঞ্চাদিশেযুস্তথা ৎৱযা কথ্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱিনীতিং শুচিৎৱং গৃহিণীৎৱং সৌজন্যং স্ৱামিনিঘ্নঞ্চাদিশেযুস্তথা ৎৱযা কথ্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝိနီတိံ ၑုစိတွံ ဂၖဟိဏီတွံ သော်ဇနျံ သွာမိနိဃ္နဉ္စာဒိၑေယုသ္တထာ တွယာ ကထျတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vinItiM zucitvaM gRhiNItvaM saujanyaM svAminighnanjcAdizEyustathA tvayA kathyatAM|

Ver Capítulo Copiar




तीतुस 2:5
22 Referencias Cruzadas  

apara nca bhik.saadaanaadi.su naanakriyaasu nitya.m prav.rttaa yaa yaaphonagaranivaasinii .taabithaanaamaa "si.syaa yaa.m darkkaa.m arthaad hari.niimayuktvaa aahvayan saa naarii


tasmaat pitara utthaaya taabhyaa.m saarddham aagacchat, tatra tasmin upasthita uparisthaprako.s.tha.m samaaniite ca vidhavaa.h svaabhi.h saha sthitikaale darkkayaa k.rtaani yaanyuttariiyaa.ni paridheyaani ca taani sarvvaa.ni ta.m dar"sayitvaa rudatya"scatas.r.su dik.svati.s.than|


apara.m yu.smaakam uttama.m karmma nindita.m na bhavatu|


"saastre yathaa likhati "bhinnade"sinaa.m samiipe yu.smaaka.m do.saad ii"svarasya naamno nindaa bhavati|"


ekaikasya puru.sasyottamaa"ngasvaruupa.h khrii.s.ta.h, yo.sita"scottamaa"ngasvaruupa.h pumaan, khrii.s.tasya cottamaa"ngasvaruupa ii"svara.h|


apara nca yu.smaaka.m vanitaa.h samiti.su tuu.s.niimbhuutaasti.s.thantu yata.h "saastralikhitena vidhinaa taa.h kathaapracaara.naat nivaaritaastaabhi rnighraabhi rbhavitavya.m|


ataeva yu.smaakam ekaiko jana aatmavat svayo.siti priiyataa.m bhaaryyaapi svaamina.m samaadarttu.m yatataa.m|


he yo.sita.h, yuuya.m svaaminaa.m va"syaa bhavata yatastadeva prabhave rocate|


saa yat "si"supo.sa.nenaatithisevanena pavitralokaanaa.m cara.naprak.saalanena kli.s.taanaam upakaare.na sarvvavidhasatkarmmaacara.nena ca satkarmmakara.naat sukhyaatipraaptaa bhavet tadapyaava"syaka.m|


yaavanto lokaa yugadhaari.no daasaa.h santi te svasvasvaamina.m puur.nasamaadarayogya.m manyantaa.m no ced ii"svarasya naamna upade"sasya ca nindaa sambhavi.syati|


kintu su"sik.saakaari.nya.h satya ii"svarasya vaakya.m yat na nindyeta tadartha.m yuvatii.h su"siilataam arthata.h patisneham apatyasneha.m


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos