Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 praaciinayo.sito.api yathaa dharmmayogyam aacaara.m kuryyu.h paranindakaa bahumadyapaanasya nighnaa"sca na bhaveyu.h

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 প্ৰাচীনযোষিতোঽপি যথা ধৰ্ম্মযোগ্যম্ আচাৰং কুৰ্য্যুঃ পৰনিন্দকা বহুমদ্যপানস্য নিঘ্নাশ্চ ন ভৱেযুঃ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 প্রাচীনযোষিতোঽপি যথা ধর্ম্মযোগ্যম্ আচারং কুর্য্যুঃ পরনিন্দকা বহুমদ্যপানস্য নিঘ্নাশ্চ ন ভৱেযুঃ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပြာစီနယောၐိတော'ပိ ယထာ ဓရ္မ္မယောဂျမ် အာစာရံ ကုရျျုး ပရနိန္ဒကာ ဗဟုမဒျပါနသျ နိဃ္နာၑ္စ န ဘဝေယုး

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhavEyuH

Ver Capítulo Copiar




तीतुस 2:3
13 Referencias Cruzadas  

ataeva te sarvve .anyaayo vyabhicaaro du.s.tatva.m lobho jighaa.msaa iir.syaa vadho vivaada"scaaturii kumatirityaadibhi rdu.skarmmabhi.h paripuur.naa.h santa.h


yuuya.m taa.m prabhumaa"sritaa.m vij naaya tasyaa aatithya.m pavitralokaarha.m kurudhva.m, yu.smattastasyaa ya upakaaro bhavitu.m "saknoti ta.m kurudhva.m, yasmaat tayaa bahuunaa.m mama copakaara.h k.rta.h|


kintu ve"syaagamana.m sarvvavidhaa"saucakriyaa lobha"scaite.saam uccaara.namapi yu.smaaka.m madhye na bhavatu, etadeva pavitralokaanaam ucita.m|


apara.m yo.sidbhirapi viniitaabhiranapavaadikaabhi.h satarkaabhi.h sarvvatra vi"svaasyaabhi"sca bhavitavya.m|


tadvat paricaarakairapi viniitai rdvividhavaakyarahitai rbahumadyapaane .anaasaktai rnirlobhai"sca bhavitavya.m,


apara.m tavodarapii.daayaa.h puna.h puna durbbalataayaa"sca nimitta.m kevala.m toya.m na pivan ki ncin madya.m piva|


yato hetoradyak.se.ne"svarasya g.rhaadyak.se.nevaanindaniiyena bhavitavya.m| tena svecchaacaari.naa krodhinaa paanaasaktena prahaarake.na lobhinaa vaa na bhavitavya.m


kintu su"sik.saakaari.nya.h satya ii"svarasya vaakya.m yat na nindyeta tadartha.m yuvatii.h su"siilataam arthata.h patisneham apatyasneha.m


yato yuuya.m yadyapi samayasya diirghatvaat "sik.sakaa bhavitum a"sak.syata tathaapii"svarasya vaakyaanaa.m yaa prathamaa var.namaalaa taamadhi "sik.saapraapti ryu.smaaka.m punaraava"syakaa bhavati, tathaa ka.thinadravye nahi kintu dugdhe yu.smaaka.m prayojanam aaste|


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos