तीतुस 1:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 tasmaad yo naro .anindita ekasyaa yo.sita.h svaamii vi"svaasinaam apacayasyaavaadhyatvasya vaa do.se.naaliptaanaa nca santaanaanaa.m janako bhavati sa eva yogya.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 तस्माद् यो नरो ऽनिन्दित एकस्या योषितः स्वामी विश्वासिनाम् अपचयस्यावाध्यत्वस्य वा दोषेणालिप्तानाञ्च सन्तानानां जनको भवति स एव योग्यः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 তস্মাদ্ যো নৰো ঽনিন্দিত একস্যা যোষিতঃ স্ৱামী ৱিশ্ৱাসিনাম্ অপচযস্যাৱাধ্যৎৱস্য ৱা দোষেণালিপ্তানাঞ্চ সন্তানানাং জনকো ভৱতি স এৱ যোগ্যঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 তস্মাদ্ যো নরো ঽনিন্দিত একস্যা যোষিতঃ স্ৱামী ৱিশ্ৱাসিনাম্ অপচযস্যাৱাধ্যৎৱস্য ৱা দোষেণালিপ্তানাঞ্চ সন্তানানাং জনকো ভৱতি স এৱ যোগ্যঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 တသ္မာဒ် ယော နရော 'နိန္ဒိတ ဧကသျာ ယောၐိတး သွာမီ ဝိၑွာသိနာမ် အပစယသျာဝါဓျတွသျ ဝါ ဒေါၐေဏာလိပ္တာနာဉ္စ သန္တာနာနာံ ဇနကော ဘဝတိ သ ဧဝ ယောဂျး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 tasmAd yO narO 'nindita EkasyA yOSitaH svAmI vizvAsinAm apacayasyAvAdhyatvasya vA dOSENAliptAnAnjca santAnAnAM janakO bhavati sa Eva yOgyaH| Ver Capítulo |