तीतुस 1:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 ii"svarasya j naana.m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi.na.h sarvvasatkarmma.na"scaayogyaa.h santi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari16 ईश्वरस्य ज्ञानं ते प्रतिजानन्ति किन्तु कर्म्मभिस्तद् अनङ्गीकुर्व्वते यतस्ते गर्हिता अनाज्ञाग्राहिणः सर्व्वसत्कर्म्मणश्चायोग्याः सन्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 ঈশ্ৱৰস্য জ্ঞানং তে প্ৰতিজানন্তি কিন্তু কৰ্ম্মভিস্তদ্ অনঙ্গীকুৰ্ৱ্ৱতে যতস্তে গৰ্হিতা অনাজ্ঞাগ্ৰাহিণঃ সৰ্ৱ্ৱসৎকৰ্ম্মণশ্চাযোগ্যাঃ সন্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 ঈশ্ৱরস্য জ্ঞানং তে প্রতিজানন্তি কিন্তু কর্ম্মভিস্তদ্ অনঙ্গীকুর্ৱ্ৱতে যতস্তে গর্হিতা অনাজ্ঞাগ্রাহিণঃ সর্ৱ্ৱসৎকর্ম্মণশ্চাযোগ্যাঃ সন্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 ဤၑွရသျ ဇ္ဉာနံ တေ ပြတိဇာနန္တိ ကိန္တု ကရ္မ္မဘိသ္တဒ် အနင်္ဂီကုရွွတေ ယတသ္တေ ဂရှိတာ အနာဇ္ဉာဂြာဟိဏး သရွွသတ္ကရ္မ္မဏၑ္စာယောဂျား သန္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script16 Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi| Ver Capítulo |