Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 1:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 "suciinaa.m k.rte sarvvaa.nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k.rte "suci kimapi na bhavati yataste.saa.m buddhaya.h sa.mvedaa"sca kala"nkitaa.h santi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 শুচীনাং কৃতে সৰ্ৱ্ৱাণ্যেৱ শুচীনি ভৱন্তি কিন্তু কলঙ্কিতানাম্ অৱিশ্ৱাসিনাঞ্চ কৃতে শুচি কিমপি ন ভৱতি যতস্তেষাং বুদ্ধযঃ সংৱেদাশ্চ কলঙ্কিতাঃ সন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 শুচীনাং কৃতে সর্ৱ্ৱাণ্যেৱ শুচীনি ভৱন্তি কিন্তু কলঙ্কিতানাম্ অৱিশ্ৱাসিনাঞ্চ কৃতে শুচি কিমপি ন ভৱতি যতস্তেষাং বুদ্ধযঃ সংৱেদাশ্চ কলঙ্কিতাঃ সন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ၑုစီနာံ ကၖတေ သရွွာဏျေဝ ၑုစီနိ ဘဝန္တိ ကိန္တု ကလင်္ကိတာနာမ် အဝိၑွာသိနာဉ္စ ကၖတေ ၑုစိ ကိမပိ န ဘဝတိ ယတသ္တေၐာံ ဗုဒ္ဓယး သံဝေဒါၑ္စ ကလင်္ကိတား သန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 zucInAM kRtE sarvvANyEva zucIni bhavanti kintu kalagkitAnAm avizvAsinAnjca kRtE zuci kimapi na bhavati yatastESAM buddhayaH saMvEdAzca kalagkitAH santi|

Ver Capítulo Copiar




तीतुस 1:15
21 Referencias Cruzadas  

kintvaasyaad yanniryaati, tad anta.hkara.naat niryaatatvaat manujamamedhya.m karoti|


tata.h punarapi taad.r"sii vihayasiiyaa vaa.nii jaataa yad ii"svara.h "suci k.rtavaan tat tva.m ni.siddha.m na jaaniihi|


kimapi vastu svabhaavato naa"suci bhavatiityaha.m jaane tathaa prabhunaa yii"sukhrii.s.tenaapi ni"scita.m jaane, kintu yo jano yad dravyam apavitra.m jaaniite tasya k.rte tad apavitram aaste|


bhak.syaartham ii"svarasya karmma.no haani.m maa janayata; sarvva.m vastu pavitramiti satya.m tathaapi yo jano yad bhuktvaa vighna.m labhate tadartha.m tad bhadra.m nahi|


kintu ya.h ka"scit sa.m"sayya bhu"nkte.arthaat na pratiitya bhu"nkte, sa evaava"sya.m da.n.daarho bhavi.syati, yato yat pratyayaja.m nahi tadeva paapamaya.m bhavati|


maa.m prati sarvva.m karmmaaprati.siddha.m kintu na sarvva.m hitajanaka.m sarvvam aprati.siddha.m kintu na sarvva.m ni.s.thaajanaka.m|


aapa.ne yat krayya.m tad yu.smaabhi.h sa.mvedasyaartha.m kimapi na p.r.s.tvaa bhujyataa.m


tasmaad bhojana.m paanam anyadvaa karmma kurvvadbhi ryu.smaabhi.h sarvvameve"svarasya mahimna.h prakaa"saartha.m kriyataa.m|


adhikantu j naana.m sarvve.saa.m naasti yata.h kecidadyaapi devataa.m sammanya devaprasaadamiva tad bhak.sya.m bhu njate tena durbbalatayaa te.saa.m svaantaani maliimasaani bhavanti|


taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha|


ato hetorasmaabhi.h saralaanta.hkara.nai rd.r.dhavi"svaasai.h paapabodhaat prak.saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa.h pratij naa ni"scalaa dhaarayitavyaa|


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos