तीतुस 1:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 yataste bahavo .avaadhyaa anarthakavaakyavaadina.h prava ncakaa"sca santi vi"se.sata"schinnatvacaa.m madhye kecit taad.r"saa lokaa.h santi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 यतस्ते बहवो ऽवाध्या अनर्थकवाक्यवादिनः प्रवञ्चकाश्च सन्ति विशेषतश्छिन्नत्वचां मध्ये केचित् तादृशा लोकाः सन्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 যতস্তে বহৱো ঽৱাধ্যা অনৰ্থকৱাক্যৱাদিনঃ প্ৰৱঞ্চকাশ্চ সন্তি ৱিশেষতশ্ছিন্নৎৱচাং মধ্যে কেচিৎ তাদৃশা লোকাঃ সন্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 যতস্তে বহৱো ঽৱাধ্যা অনর্থকৱাক্যৱাদিনঃ প্রৱঞ্চকাশ্চ সন্তি ৱিশেষতশ্ছিন্নৎৱচাং মধ্যে কেচিৎ তাদৃশা লোকাঃ সন্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ယတသ္တေ ဗဟဝေါ 'ဝါဓျာ အနရ္ထကဝါကျဝါဒိနး ပြဝဉ္စကာၑ္စ သန္တိ ဝိၑေၐတၑ္ဆိန္နတွစာံ မဓျေ ကေစိတ် တာဒၖၑာ လောကား သန္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 yatastE bahavO 'vAdhyA anarthakavAkyavAdinaH pravanjcakAzca santi vizESatazchinnatvacAM madhyE kEcit tAdRzA lOkAH santi| Ver Capítulo |