रोमियों 9:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 tat kevala.m nahi kintu sarvvaadhyak.sa.h sarvvadaa saccidaananda ii"svaro ya.h khrii.s.ta.h so.api "saariirikasambandhena te.saa.m va.m"sasambhava.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 তৎ কেৱলং নহি কিন্তু সৰ্ৱ্ৱাধ্যক্ষঃ সৰ্ৱ্ৱদা সচ্চিদানন্দ ঈশ্ৱৰো যঃ খ্ৰীষ্টঃ সোঽপি শাৰীৰিকসম্বন্ধেন তেষাং ৱংশসম্ভৱঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 তৎ কেৱলং নহি কিন্তু সর্ৱ্ৱাধ্যক্ষঃ সর্ৱ্ৱদা সচ্চিদানন্দ ঈশ্ৱরো যঃ খ্রীষ্টঃ সোঽপি শারীরিকসম্বন্ধেন তেষাং ৱংশসম্ভৱঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 တတ် ကေဝလံ နဟိ ကိန္တု သရွွာဓျက္ၐး သရွွဒါ သစ္စိဒါနန္ဒ ဤၑွရော ယး ခြီၐ္ဋး သော'ပိ ၑာရီရိကသမ္ဗန္ဓေန တေၐာံ ဝံၑသမ္ဘဝး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH| Ver Capítulo |