Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 9:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 tasya ki.m kaara.na.m? te vi"svaasena nahi kintu vyavasthaayaa.h kriyayaa ce.s.titvaa tasmin skhalanajanake paa.saa.ne paadaskhalana.m praaptaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 तस्य किं कारणं? ते विश्वासेन नहि किन्तु व्यवस्थायाः क्रियया चेष्टित्वा तस्मिन् स्खलनजनके पाषाणे पादस्खलनं प्राप्ताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তস্য কিং কাৰণং? তে ৱিশ্ৱাসেন নহি কিন্তু ৱ্যৱস্থাযাঃ ক্ৰিযযা চেষ্টিৎৱা তস্মিন্ স্খলনজনকে পাষাণে পাদস্খলনং প্ৰাপ্তাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তস্য কিং কারণং? তে ৱিশ্ৱাসেন নহি কিন্তু ৱ্যৱস্থাযাঃ ক্রিযযা চেষ্টিৎৱা তস্মিন্ স্খলনজনকে পাষাণে পাদস্খলনং প্রাপ্তাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တသျ ကိံ ကာရဏံ? တေ ဝိၑွာသေန နဟိ ကိန္တု ဝျဝသ္ထာယား ကြိယယာ စေၐ္ဋိတွာ တသ္မိန် သ္ခလနဇနကေ ပါၐာဏေ ပါဒသ္ခလနံ ပြာပ္တား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tasya kiM kAraNaM? tE vizvAsEna nahi kintu vyavasthAyAH kriyayA cESTitvA tasmin skhalanajanakE pASANE pAdaskhalanaM prAptAH|

Ver Capítulo Copiar




रोमियों 9:32
15 Referencias Cruzadas  

tato yii"sunaa nigadita.m svade"siiyajanaanaa.m madhya.m vinaa bhavi.syadvaadii kutraapyanyatra naasammaanyo bhavatii|


tata.h para.m "simiyon tebhya aa"si.sa.m dattvaa tanmaatara.m mariyamam uvaaca, pa"sya israayelo va.m"samadhye bahuunaa.m paatanaayotthaapanaaya ca tathaa virodhapaatra.m bhavitu.m, bahuunaa.m guptamanogataanaa.m praka.tiikara.naaya baalakoya.m niyuktosti|


etaani yaani pa"syatha.h "s.r.nutha"sca taani yohana.m j naapayatam|


yatasta ii"svaradatta.m pu.nyam avij naaya svak.rtapu.nya.m sthaapayitum ce.s.tamaanaa ii"svaradattasya pu.nyasya nighnatva.m na sviikurvvanti|


patanaartha.m te skhalitavanta iti vaaca.m kimaha.m vadaami? tanna bhavatu kintu taan udyogina.h karttu.m te.saa.m patanaad itarade"siiyalokai.h paritraa.na.m praapta.m|


ataeva saa pratij naa yad anugrahasya phala.m bhavet tadartha.m vi"svaasamuulikaa yatastathaatve tadva.m"sasamudaaya.m prati arthato ye vyavasthayaa tadva.m"sasambhavaa.h kevala.m taan prati nahi kintu ya ibraahiimiiyavi"svaasena tatsambhavaastaanapi prati saa pratij naa sthaasnurbhavati|


vaya nca kru"se hata.m khrii.s.ta.m pracaarayaama.h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,


yata.h "saastre likhitamaaste, yathaa, pa"sya paa.saa.na eko .asti siiyoni sthaapito mayaa| mukhyako.nasya yogya.h sa v.rta"scaatiiva muulyavaan| yo jano vi"svaset tasmin sa lajjaa.m na gami.syati|


te caavi"svaasaad vaakyena skhalanti skhalane ca niyuktaa.h santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos