रोमियों 9:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script29 yi"saayiyo.aparamapi kathayaamaasa, sainyaadhyak.sapare"sena cet ki ncinnoda"si.syata| tadaa vaya.m sidomevaabhavi.syaama vini"scita.m| yadvaa vayam amoraayaa agami.syaama tulyataa.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari29 यिशायियोऽपरमपि कथयामास, सैन्याध्यक्षपरेशेन चेत् किञ्चिन्नोदशिष्यत। तदा वयं सिदोमेवाभविष्याम विनिश्चितं। यद्वा वयम् अमोराया अगमिष्याम तुल्यतां। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script29 যিশাযিযোঽপৰমপি কথযামাস, সৈন্যাধ্যক্ষপৰেশেন চেৎ কিঞ্চিন্নোদশিষ্যত| তদা ৱযং সিদোমেৱাভৱিষ্যাম ৱিনিশ্চিতং| যদ্ৱা ৱযম্ অমোৰাযা অগমিষ্যাম তুল্যতাং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script29 যিশাযিযোঽপরমপি কথযামাস, সৈন্যাধ্যক্ষপরেশেন চেৎ কিঞ্চিন্নোদশিষ্যত| তদা ৱযং সিদোমেৱাভৱিষ্যাম ৱিনিশ্চিতং| যদ্ৱা ৱযম্ অমোরাযা অগমিষ্যাম তুল্যতাং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script29 ယိၑာယိယော'ပရမပိ ကထယာမာသ, သဲနျာဓျက္ၐပရေၑေန စေတ် ကိဉ္စိန္နောဒၑိၐျတ၊ တဒါ ဝယံ သိဒေါမေဝါဘဝိၐျာမ ဝိနိၑ္စိတံ၊ ယဒွါ ဝယမ် အမောရာယာ အဂမိၐျာမ တုလျတာံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script29 yizAyiyO'paramapi kathayAmAsa, sainyAdhyakSaparEzEna cEt kinjcinnOdaziSyata| tadA vayaM sidOmEvAbhaviSyAma vinizcitaM| yadvA vayam amOrAyA agamiSyAma tulyatAM| Ver Capítulo |