रोमियों 9:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script22 ii"svara.h kopa.m prakaa"sayitu.m nija"sakti.m j naapayitu ncecchan yadi vinaa"sasya yogyaani krodhabhaajanaani prati bahukaala.m diirghasahi.s.nutaam aa"srayati; Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari22 ईश्वरः कोपं प्रकाशयितुं निजशक्तिं ज्ञापयितुञ्चेच्छन् यदि विनाशस्य योग्यानि क्रोधभाजनानि प्रति बहुकालं दीर्घसहिष्णुताम् आश्रयति; Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script22 ঈশ্ৱৰঃ কোপং প্ৰকাশযিতুং নিজশক্তিং জ্ঞাপযিতুঞ্চেচ্ছন্ যদি ৱিনাশস্য যোগ্যানি ক্ৰোধভাজনানি প্ৰতি বহুকালং দীৰ্ঘসহিষ্ণুতাম্ আশ্ৰযতি; Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script22 ঈশ্ৱরঃ কোপং প্রকাশযিতুং নিজশক্তিং জ্ঞাপযিতুঞ্চেচ্ছন্ যদি ৱিনাশস্য যোগ্যানি ক্রোধভাজনানি প্রতি বহুকালং দীর্ঘসহিষ্ণুতাম্ আশ্রযতি; Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script22 ဤၑွရး ကောပံ ပြကာၑယိတုံ နိဇၑက္တိံ ဇ္ဉာပယိတုဉ္စေစ္ဆန် ယဒိ ဝိနာၑသျ ယောဂျာနိ ကြောဓဘာဇနာနိ ပြတိ ဗဟုကာလံ ဒီရ္ဃသဟိၐ္ဏုတာမ် အာၑြယတိ; Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script22 IzvaraH kOpaM prakAzayituM nijazaktiM jnjApayitunjcEcchan yadi vinAzasya yOgyAni krOdhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati; Ver Capítulo |