Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 9:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 he ii"svarasya pratipak.sa martya tva.m ka.h? etaad.r"sa.m maa.m kuta.h s.r.s.tavaan? iti kathaa.m s.r.s.tavastu sra.s.tre ki.m kathayi.syati?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 হে ঈশ্ৱৰস্য প্ৰতিপক্ষ মৰ্ত্য ৎৱং কঃ? এতাদৃশং মাং কুতঃ সৃষ্টৱান্? ইতি কথাং সৃষ্টৱস্তু স্ৰষ্ট্ৰে কিং কথযিষ্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 হে ঈশ্ৱরস্য প্রতিপক্ষ মর্ত্য ৎৱং কঃ? এতাদৃশং মাং কুতঃ সৃষ্টৱান্? ইতি কথাং সৃষ্টৱস্তু স্রষ্ট্রে কিং কথযিষ্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဟေ ဤၑွရသျ ပြတိပက္ၐ မရ္တျ တွံ ကး? ဧတာဒၖၑံ မာံ ကုတး သၖၐ္ဋဝါန်? ဣတိ ကထာံ သၖၐ္ဋဝသ္တု သြၐ္ဋြေ ကိံ ကထယိၐျတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?

Ver Capítulo Copiar




रोमियों 9:20
30 Referencias Cruzadas  

svecchayaa nijadravyavyavahara.na.m ki.m mayaa na karttavya.m? mama daat.rtvaat tvayaa kim iir.syaad.r.s.ti.h kriyate?


kintu sa tamavadat he manu.sya yuvayo rvicaara.m vibhaaga nca karttu.m maa.m ko niyuktavaan?


he paradaasasya duu.sayitastva.m ka.h? nijaprabho.h samiipe tena padasthena padacyutena vaa bhavitavya.m sa ca padastha eva bhavi.syati yata ii"svarasta.m padastha.m karttu.m "saknoti|


he paraduu.saka manu.sya ya.h ka"scana tva.m bhavasi tavottaradaanaaya panthaa naasti yato yasmaat karmma.na.h parastvayaa duu.syate tasmaat tvamapi duu.syase, yatasta.m duu.sayannapi tva.m tadvad aacarasi|


ataeva he maanu.sa tva.m yaad.rgaacaari.no duu.sayasi svaya.m yadi taad.rgaacarasi tarhi tvam ii"svarada.n.daat palaayitu.m "sak.syasiiti ki.m budhyase?


ekasmaan m.rtpi.n.daad utk.r.s.taapak.r.s.tau dvividhau kala"sau karttu.m ki.m kulaalasya saamarthya.m naasti?


ii"svara.h kopa.m prakaa"sayitu.m nija"sakti.m j naapayitu ncecchan yadi vinaa"sasya yogyaani krodhabhaajanaani prati bahukaala.m diirghasahi.s.nutaam aa"srayati;


j naanii kutra? "saastrii vaa kutra? ihalokasya vicaaratatparo vaa kutra? ihalokasya j naana.m kimii"svare.na mohiik.rta.m nahi?


he naari tava bharttu.h paritraa.na.m tvatto bhavi.syati na veti tvayaa ki.m j naayate? he nara tava jaayaayaa.h paritraa.na.m tvatteा bhavi.syati na veti tvayaa ki.m j naayate?


taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha|


kintu b.rhanniketane kevala suvar.namayaani raupyamayaa.ni ca bhaajanaani vidyanta iti tarhi kaa.s.thamayaani m.r.nmayaanyapi vidyante te.saa nca kiyanti sammaanaaya kiyantapamaanaaya ca bhavanti|


daasaa"sca yat svaprabhuunaa.m nighnaa.h sarvvavi.saye tu.s.tijanakaa"sca bhaveyu.h pratyuttara.m na kuryyu.h


kintu he nirbbodhamaanava, karmmahiina.h pratyayo m.rta evaastyetad avagantu.m kim icchasi?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos