रोमियों 8:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 yata.h "saariirikabhaava ii"svarasya viruddha.h "satrutaabhaava eva sa ii"svarasya vyavasthaayaa adhiino na bhavati bhavitu nca na "saknoti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 যতঃ শাৰীৰিকভাৱ ঈশ্ৱৰস্য ৱিৰুদ্ধঃ শত্ৰুতাভাৱ এৱ স ঈশ্ৱৰস্য ৱ্যৱস্থাযা অধীনো ন ভৱতি ভৱিতুঞ্চ ন শক্নোতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 যতঃ শারীরিকভাৱ ঈশ্ৱরস্য ৱিরুদ্ধঃ শত্রুতাভাৱ এৱ স ঈশ্ৱরস্য ৱ্যৱস্থাযা অধীনো ন ভৱতি ভৱিতুঞ্চ ন শক্নোতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 ယတး ၑာရီရိကဘာဝ ဤၑွရသျ ဝိရုဒ္ဓး ၑတြုတာဘာဝ ဧဝ သ ဤၑွရသျ ဝျဝသ္ထာယာ အဓီနော န ဘဝတိ ဘဝိတုဉ္စ န ၑက္နောတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti| Ver Capítulo |