Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 asmaabhi.h saha khrii.s.tasya premaviccheda.m janayitu.m ka.h "saknoti? kle"so vyasana.m vaa taa.danaa vaa durbhik.sa.m vaa vastrahiinatva.m vaa praa.nasa.m"sayo vaa kha"ngo vaa kimetaani "saknuvanti?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 अस्माभिः सह ख्रीष्टस्य प्रेमविच्छेदं जनयितुं कः शक्नोति? क्लेशो व्यसनं वा ताडना वा दुर्भिक्षं वा वस्त्रहीनत्वं वा प्राणसंशयो वा खङ्गो वा किमेतानि शक्नुवन्ति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অস্মাভিঃ সহ খ্ৰীষ্টস্য প্ৰেমৱিচ্ছেদং জনযিতুং কঃ শক্নোতি? ক্লেশো ৱ্যসনং ৱা তাডনা ৱা দুৰ্ভিক্ষং ৱা ৱস্ত্ৰহীনৎৱং ৱা প্ৰাণসংশযো ৱা খঙ্গো ৱা কিমেতানি শক্নুৱন্তি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অস্মাভিঃ সহ খ্রীষ্টস্য প্রেমৱিচ্ছেদং জনযিতুং কঃ শক্নোতি? ক্লেশো ৱ্যসনং ৱা তাডনা ৱা দুর্ভিক্ষং ৱা ৱস্ত্রহীনৎৱং ৱা প্রাণসংশযো ৱা খঙ্গো ৱা কিমেতানি শক্নুৱন্তি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အသ္မာဘိး သဟ ခြီၐ္ဋသျ ပြေမဝိစ္ဆေဒံ ဇနယိတုံ ကး ၑက္နောတိ? က္လေၑော ဝျသနံ ဝါ တာဍနာ ဝါ ဒုရ္ဘိက္ၐံ ဝါ ဝသ္တြဟီနတွံ ဝါ ပြာဏသံၑယော ဝါ ခင်္ဂေါ ဝါ ကိမေတာနိ ၑက္နုဝန္တိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 asmAbhiH saha khrISTasya prEmavicchEdaM janayituM kaH zaknOti? klEzO vyasanaM vA tAPanA vA durbhikSaM vA vastrahInatvaM vA prANasaMzayO vA khaggO vA kimEtAni zaknuvanti?

Ver Capítulo Copiar




रोमियों 8:35
35 Referencias Cruzadas  

aha.m tebhyo.anantaayu rdadaami, te kadaapi na na.mk.syanti kopi mama karaat taan harttu.m na "sak.syati|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


aa yihuudino.anyade"sina.h paryyanta.m yaavanta.h kukarmmakaari.na.h praa.nina.h santi te sarvve du.hkha.m yaatanaa nca gami.syanti;


ataeva vaya.m yadi santaanaastarhyadhikaari.na.h, arthaad ii"svarasya svattvaadhikaari.na.h khrii.s.tena sahaadhikaari.na"sca bhavaama.h; apara.m tena saarddha.m yadi du.hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi.syaama.h|


apara.m yo.asmaasu priiyate tenaitaasu vipatsu vaya.m samyag vijayaamahe|


vaite.saa.m kenaapi na "sakyamityasmin d.r.dhavi"svaaso mamaaste|


vayamadyaapi k.sudhaarttaast.r.s.naarttaa vastrahiinaastaa.ditaa aa"sramarahitaa"sca santa.h


karmma.ni svakaraan vyaapaarayanta"sca du.hkhai.h kaala.m yaapayaama.h| garhitairasmaabhiraa"sii.h kathyate duuriik.rtai.h sahyate ninditai.h prasaadyate|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


vaya.m pade pade pii.dyaamahe kintu naavasiidaama.h, vaya.m vyaakulaa.h santo.api nirupaayaa na bhavaama.h;


vaya.m pradraavyamaanaa api na klaamyaama.h, nipaatitaa api na vina"syaama.h|


j naanaatirikta.m khrii.s.tasya prema j naayataam ii"svarasya sampuur.nav.rddhiparyyanta.m yu.smaaka.m v.rddhi rbhavatu ca|


asmaaka.m prabhu ryii"sukhrii.s.tastaata ii"svara"scaarthato yo yu.smaasu prema k.rtavaan nityaa nca saantvanaam anugrahe.nottamapratyaa"saa nca yu.smabhya.m dattavaan


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos