Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 aparam ii"svariiyaniruupa.naanusaare.naahuutaa.h santo ye tasmin priiyante sarvvaa.ni militvaa te.saa.m ma"ngala.m saadhayanti, etad vaya.m jaaniima.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অপৰম্ ঈশ্ৱৰীযনিৰূপণানুসাৰেণাহূতাঃ সন্তো যে তস্মিন্ প্ৰীযন্তে সৰ্ৱ্ৱাণি মিলিৎৱা তেষাং মঙ্গলং সাধযন্তি, এতদ্ ৱযং জানীমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অপরম্ ঈশ্ৱরীযনিরূপণানুসারেণাহূতাঃ সন্তো যে তস্মিন্ প্রীযন্তে সর্ৱ্ৱাণি মিলিৎৱা তেষাং মঙ্গলং সাধযন্তি, এতদ্ ৱযং জানীমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အပရမ် ဤၑွရီယနိရူပဏာနုသာရေဏာဟူတား သန္တော ယေ တသ္မိန် ပြီယန္တေ သရွွာဏိ မိလိတွာ တေၐာံ မင်္ဂလံ သာဓယန္တိ, ဧတဒ် ဝယံ ဇာနီမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 aparam IzvarIyanirUpaNAnusArENAhUtAH santO yE tasmin prIyantE sarvvANi militvA tESAM maggalaM sAdhayanti, Etad vayaM jAnImaH|

Ver Capítulo Copiar




रोमियों 8:28
53 Referencias Cruzadas  

yuuya.m sarvvanta.hkara.nai.h sarvvapraa.nai.h sarvvacittai.h sarvva"saktibhi"sca tasmin prabhau parame"svare priiyadhva.m," ityaaj naa "sre.s.thaa|


tadaa kathaamiid.r"sii.m "srutvaa bhinnade"siiyaa aahlaaditaa.h santa.h prabho.h kathaa.m dhanyaa.m dhanyaam avadan, yaavanto lokaa"sca paramaayu.h praaptinimitta.m niruupitaa aasan teे vya"svasan|


yata ii"svarasya daanaad aahvaanaa nca pa"scaattaapo na bhavati|


apara nca tena ye niyuktaasta aahuutaa api ye ca tenaahuutaaste sapu.nyiik.rtaa.h, ye ca tena sapu.nyiik.rtaaste vibhavayuktaa.h|


tadartha.m ribkaanaamikayaa yo.sitaa janaikasmaad arthaad asmaakam ishaaka.h puurvvapuru.saad garbhe dh.rte tasyaa.h santaanayo.h prasavaat puurvva.m ki nca tayo.h "subhaa"subhakarmma.na.h kara.naat puurvva.m


ta.m pratii"svarasyecchayaahuuto yii"sukhrii.s.tasya prerita.h paula.h sosthininaamaa bhraataa ca patra.m likhati|


kintu yihuudiiyaanaa.m bhinnade"siiyaanaa nca madhye ye aahuutaaste.su sa khrii.s.ta ii"svariiya"saktirive"svariiyaj naanamiva ca prakaa"sate|


ya ii"svara.h svaputrasyaasmatprabho ryii"sukhrii.s.tasyaa.m"sina.h karttu.m yu.smaan aahuutavaan sa vi"svasaniiya.h|


tadvallikhitamaaste, netre.na kkaapi no d.r.s.ta.m kar.nenaapi ca na "sruta.m| manomadhye tu kasyaapi na pravi.s.ta.m kadaapi yat|ii"svare priiyamaa.naanaa.m k.rte tat tena sa ncita.m|


aparam asmaakam etasmin paarthive duu.syaruupe ve"smani jiir.ne satii"svare.na nirmmitam akarak.rtam asmaakam anantakaalasthaayi ve"smaika.m svarge vidyata iti vaya.m jaaniima.h|


ki nca ya ii"svaro maat.rgarbhastha.m maa.m p.rthak k.rtvaa sviiyaanugrahe.naahuutavaan


khrii.s.tasyaanugrahe.na yo yu.smaan aahuutavaan tasmaanniv.rtya yuuyam atituur.nam anya.m susa.mvaadam anvavarttata tatraaha.m vismaya.m manye|


yu.smaaka.m saa mati ryu.smadaahvaanakaari.na ii"svaraanna jaataa|


yato vaya.m yasmin vi"svasya d.r.dhabhaktyaa nirbhayataam ii"svarasya samaagame saamarthya nca


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


puur.nayatnena lak.sya.m prati dhaavan khrii.s.tayii"sunorddhvaat maam aahvayata ii"svaraat jet.rpa.na.m praaptu.m ce.s.te|


yata ii"svaro.asmaan krodhe na niyujyaasmaaka.m prabhunaa yii"sukhrii.s.tena paritraa.nasyaadhikaare niyuुktavaan,


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


sa nuutananiyamasya madhyastho.abhavat tasyaabhipraayo.aya.m yat prathamaniyamala"nghanaruupapaapebhyo m.rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada.h pratij naaphala.m labheran|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


ani.s.tasya pari"sodhenaani.s.ta.m nindaayaa vaa pari"sodhena nindaa.m na kurvvanta aa"si.sa.m datta yato yuuyam aa"siradhikaari.no bhavitumaahuutaa iti jaaniitha|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


vaya.m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa.m praaya"scirttaartha.m svaputra.m pre.sitavaa.m"scetyatra prema santi.s.thate|


asmaasu sa prathama.m priitavaan iti kaara.naad vaya.m tasmin priiyaamahe|


ye.svaha.m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama.m vidhaaya mana.h parivarttaya|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos