Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 vaya.m pratyaa"sayaa traa.nam alabhaamahi kintu pratyak.savastuno yaa pratyaa"saa saa pratyaa"saa nahi, yato manu.syo yat samiik.sate tasya pratyaa"saa.m kuta.h kari.syati?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 वयं प्रत्याशया त्राणम् अलभामहि किन्तु प्रत्यक्षवस्तुनो या प्रत्याशा सा प्रत्याशा नहि, यतो मनुष्यो यत् समीक्षते तस्य प्रत्याशां कुतः करिष्यति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ৱযং প্ৰত্যাশযা ত্ৰাণম্ অলভামহি কিন্তু প্ৰত্যক্ষৱস্তুনো যা প্ৰত্যাশা সা প্ৰত্যাশা নহি, যতো মনুষ্যো যৎ সমীক্ষতে তস্য প্ৰত্যাশাং কুতঃ কৰিষ্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ৱযং প্রত্যাশযা ত্রাণম্ অলভামহি কিন্তু প্রত্যক্ষৱস্তুনো যা প্রত্যাশা সা প্রত্যাশা নহি, যতো মনুষ্যো যৎ সমীক্ষতে তস্য প্রত্যাশাং কুতঃ করিষ্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဝယံ ပြတျာၑယာ တြာဏမ် အလဘာမဟိ ကိန္တု ပြတျက္ၐဝသ္တုနော ယာ ပြတျာၑာ သာ ပြတျာၑာ နဟိ, ယတော မနုၐျော ယတ် သမီက္ၐတေ တသျ ပြတျာၑာံ ကုတး ကရိၐျတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 vayaM pratyAzayA trANam alabhAmahi kintu pratyakSavastunO yA pratyAzA sA pratyAzA nahi, yatO manuSyO yat samIkSatE tasya pratyAzAM kutaH kariSyati?

Ver Capítulo Copiar




रोमियों 8:24
29 Referencias Cruzadas  

apara.m pratyaa"saayaam aananditaa du.hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa.m satata.m pravarttadhva.m|


ataeva yuuya.m pavitrasyaatmana.h prabhaavaad yat sampuur.naa.m pratyaa"saa.m lapsyadhve tadartha.m tatpratyaa"saajanaka ii"svara.h pratyayena yu.smaan "saantyaanandaabhyaa.m sampuur.naan karotu|


apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|


tvadiiyastaad.r"so va.m"so jani.syate yadida.m vaakya.m prati"sruta.m tadanusaaraad ibraahiim bahude"siiyalokaanaam aadipuru.so yad bhavati tadartha.m so.anapek.sitavyamapyapek.samaa.no vi"svaasa.m k.rtavaan|


apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


apara nca praa.niga.na.h svairam aliikataayaa va"siik.rto naabhavat


idaanii.m pratyaya.h pratyaa"saa prema ca trii.nyetaani ti.s.thanti te.saa.m madhye ca prema "sre.s.tha.m|


yato vaya.m pratyak.saan vi.sayaan anuddi"syaapratyak.saan uddi"saama.h| yato heto.h pratyak.savi.sayaa.h k.sa.namaatrasthaayina.h kintvapratyak.saa anantakaalasthaayina.h|


yato vaya.m d.r.s.timaarge na caraama.h kintu vi"svaasamaarge|


yato vayam aatmanaa vi"svaasaat pu.nyalaabhaa"saasiddha.m pratiik.saamahe|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


yato bhinnajaatiiyaanaa.m madhye tat niguu.dhavaakya.m kiid.rggauravanidhisambalita.m tat pavitralokaan j naapayitum ii"svaro.abhyala.sat| yu.smanmadhyavarttii khrii.s.ta eva sa nidhi rgairavaa"saabhuumi"sca|


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


kintu vaya.m divasasya va.m"saa bhavaama.h; ato .asmaabhi rvak.sasi pratyayapremaruupa.m kavaca.m "sirasi ca paritraa.naa"saaruupa.m "sirastra.m paridhaaya sacetanai rbhavitavya.m|


asmaaka.m prabhu ryii"sukhrii.s.tastaata ii"svara"scaarthato yo yu.smaasu prema k.rtavaan nityaa nca saantvanaam anugrahe.nottamapratyaa"saa nca yu.smabhya.m dattavaan


ittha.m vaya.m tasyaanugrahe.na sapu.nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari.no jaataa.h|


vi"svaasa aa"sa.msitaanaa.m ni"scaya.h, ad.r"syaanaa.m vi.sayaa.naa.m dar"sana.m bhavati|


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos