Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 মৃতগণাদ্ যীশু ৰ্যেনোত্থাপিতস্তস্যাত্মা যদি যুষ্মন্মধ্যে ৱসতি তৰ্হি মৃতগণাৎ খ্ৰীষ্টস্য স উত্থাপযিতা যুষ্মন্মধ্যৱাসিনা স্ৱকীযাত্মনা যুষ্মাকং মৃতদেহানপি পুন ৰ্জীৱযিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 মৃতগণাদ্ যীশু র্যেনোত্থাপিতস্তস্যাত্মা যদি যুষ্মন্মধ্যে ৱসতি তর্হি মৃতগণাৎ খ্রীষ্টস্য স উত্থাপযিতা যুষ্মন্মধ্যৱাসিনা স্ৱকীযাত্মনা যুষ্মাকং মৃতদেহানপি পুন র্জীৱযিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 မၖတဂဏာဒ် ယီၑု ရျေနောတ္ထာပိတသ္တသျာတ္မာ ယဒိ ယုၐ္မန္မဓျေ ဝသတိ တရှိ မၖတဂဏာတ် ခြီၐ္ဋသျ သ ဥတ္ထာပယိတာ ယုၐ္မန္မဓျဝါသိနာ သွကီယာတ္မနာ ယုၐ္မာကံ မၖတဒေဟာနပိ ပုန ရ္ဇီဝယိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 mRtagaNAd yIzu ryEnOtthApitastasyAtmA yadi yuSmanmadhyE vasati tarhi mRtagaNAt khrISTasya sa utthApayitA yuSmanmadhyavAsinA svakIyAtmanA yuSmAkaM mRtadEhAnapi puna rjIvayiSyati|

Ver Capítulo Copiar




रोमियों 8:11
37 Referencias Cruzadas  

etajjagato lokaasta.m grahiitu.m na "saknuvanti yataste ta.m naapa"syan naajana.m"sca kintu yuuya.m jaaniitha yato heto.h sa yu.smaakamanta rnivasati yu.smaaka.m madhye sthaasyati ca|


vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya.m ya.m icchati ta.m ta.m sajiiva.m karoti|


kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|


apara.m khrii.s.tena pariik.sitam aapilli.m mama namaskaara.m vadata, aari.s.tabuulasya parijanaa.m"sca mama namaskaara.m j naapayadhva.m|


apara nca khrii.s.tasya yii"so.h karmma.ni mama sahakaari.nau mama praa.narak.saartha nca svapraa.naan pa.niik.rtavantau yau pri.skillaakkilau tau mama namaskaara.m j naapayadhva.m|


apara nca prerite.su khyaatakiirttii madagre khrii.s.taa"sritau mama svajaatiiyau sahabandinau ca yaavaandraniikayuuniyau tau mama namaskaara.m j naapayadhva.m|


apara.m khrii.s.tasevaayaa.m mama sahakaari.nam uurbbaa.na.m mama priyatama.m staakhu nca mama namaskaara.m j naapayadhva.m|


apara nca kutsitaabhilaa.saaाn puurayitu.m yu.smaaka.m martyadehe.su paapam aadhipatya.m na karotu|


ye janaa.h khrii.s.ta.m yii"sum aa"sritya "saariirika.m naacaranta aatmikamaacaranti te.adhunaa da.n.daarhaa na bhavanti|


he bhraat.rga.na "sariirasya vayamadhamar.naa na bhavaamo.ata.h "saariirikaacaaro.asmaabhi rna karttavya.h|


jiivanadaayakasyaatmano vyavasthaa khrii.s.tayii"sunaa paapamara.nayo rvyavasthaato maamamocayat|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


yato m.rtaanaamutthiti ryati na bhavet tarhi khrii.s.to.apyutthaapitatva.m na gata.h|


ya"sce"svara.h prabhumutthaapitavaan sa sva"saktyaasmaanapyutthaapayi.syati|


yii"so rjiivana.m yad asmaaka.m marttyadehe prakaa"seta tadartha.m jiivanto vaya.m yii"so.h k.rte nitya.m m.rtyau samarpyaamahe|


prabhu ryii"su ryenotthaapita.h sa yii"sunaasmaanapyutthaapayi.syati yu.smaabhi.h saarddha.m svasamiipa upasthaapayi.syati ca, vayam etat jaaniima.h|


etasmin duu.sye ti.s.thanato vaya.m kli"syamaanaa ni.h"svasaama.h, yato vaya.m vaasa.m tyaktum icchaamastannahi kintu ta.m dvitiiya.m vaasa.m paridhaatum icchaama.h, yatastathaa k.rte jiivanena martya.m grasi.syate|


sva"sariiraartha.m yena biijam upyate tena "sariiraad vinaa"saruupa.m "sasya.m lapsyate kintvaatmana.h k.rte yena biijam upyate tenaatmato.anantajiivitaruupa.m "sasya.m lapsyate|


tasya svapremno baahulyaad aparaadhai rm.rtaanapyasmaan khrii.s.tena saha jiivitavaan yato.anugrahaad yuuya.m paritraa.na.m praaptaa.h|


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


tasmaat saarddhadinatrayaat param ii"svaraat jiivanadaayaka aatmani tau pravi.s.te tau cara.nairudati.s.thataa.m, tena yaavantastaavapa"syan te .atiiva traasayuktaa abhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos