रोमियों 8:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 yadi khrii.s.to yu.smaan adhiti.s.thati tarhi paapam uddi"sya "sariira.m m.rta.m kintu pu.nyamuddi"syaatmaa jiivati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 यदि ख्रीष्टो युष्मान् अधितिष्ठति तर्हि पापम् उद्दिश्य शरीरं मृतं किन्तु पुण्यमुद्दिश्यात्मा जीवति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 যদি খ্ৰীষ্টো যুষ্মান্ অধিতিষ্ঠতি তৰ্হি পাপম্ উদ্দিশ্য শৰীৰং মৃতং কিন্তু পুণ্যমুদ্দিশ্যাত্মা জীৱতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 যদি খ্রীষ্টো যুষ্মান্ অধিতিষ্ঠতি তর্হি পাপম্ উদ্দিশ্য শরীরং মৃতং কিন্তু পুণ্যমুদ্দিশ্যাত্মা জীৱতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ယဒိ ခြီၐ္ဋော ယုၐ္မာန် အဓိတိၐ္ဌတိ တရှိ ပါပမ် ဥဒ္ဒိၑျ ၑရီရံ မၖတံ ကိန္တု ပုဏျမုဒ္ဒိၑျာတ္မာ ဇီဝတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 yadi khrISTO yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati| Ver Capítulo |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|