Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 7:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 haa haa yo.aha.m durbhaagyo manujasta.m maam etasmaan m.rtaacchariiraat ko nistaarayi.syati?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 हा हा योऽहं दुर्भाग्यो मनुजस्तं माम् एतस्मान् मृताच्छरीरात् को निस्तारयिष्यति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 হা হা যোঽহং দুৰ্ভাগ্যো মনুজস্তং মাম্ এতস্মান্ মৃতাচ্ছৰীৰাৎ কো নিস্তাৰযিষ্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 হা হা যোঽহং দুর্ভাগ্যো মনুজস্তং মাম্ এতস্মান্ মৃতাচ্ছরীরাৎ কো নিস্তারযিষ্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဟာ ဟာ ယော'ဟံ ဒုရ္ဘာဂျော မနုဇသ္တံ မာမ် ဧတသ္မာန် မၖတာစ္ဆရီရာတ် ကော နိသ္တာရယိၐျတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 hA hA yO'haM durbhAgyO manujastaM mAm EtasmAn mRtAccharIrAt kO nistArayiSyati?

Ver Capítulo Copiar




रोमियों 7:24
36 Referencias Cruzadas  

khidyamaanaa manujaa dhanyaa.h, yasmaat te saantvanaa.m praapsanti|


dharmmaaya bubhuk.sitaa.h t.r.saarttaa"sca manujaa dhanyaa.h, yasmaat te paritarpsyanti|


aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


vaya.m yat paapasya daasaa.h puna rna bhavaamastadartham asmaaka.m paaparuupa"sariirasya vinaa"saartham asmaaka.m puraatanapuru.sastena saaka.m kru"se.ahanyateti vaya.m jaaniima.h|


yadi yuuya.m "sariirikaacaari.no bhaveta tarhi yu.smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa.ni ghaatayeta tarhi jiivi.syatha|


jiivanadaayakasyaatmano vyavasthaa khrii.s.tayii"sunaa paapamara.nayo rvyavasthaato maamamocayat|


kevala.h sa iti nahi kintu prathamajaataphalasvaruupam aatmaana.m praaptaa vayamapi dattakaputratvapadapraaptim arthaat "sariirasya mukti.m pratiik.samaa.naastadvad antaraarttaraava.m kurmma.h|


tata aatmaapi svayam asmaaka.m durbbalataayaa.h sahaayatva.m karoti; yata.h ki.m praarthitavya.m tad boddhu.m vaya.m na "saknuma.h, kintvaspa.s.tairaarttaraavairaatmaa svayam asmannimitta.m nivedayati|


tena ca yuuyam ahastak.rtatvakchedenaarthato yena "saariirapaapaanaa.m vigrasatyajyate tena khrii.s.tasya tvakchedena chinnatvaco jaataa


apara.m sarvvasmaad du.skarmmata.h prabhu rmaam uddhari.syati nijasvargiiyaraajya.m netu.m maa.m taarayi.syati ca| tasya dhanyavaada.h sadaakaala.m bhuuyaat| aamen|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


ye ca m.rtyubhayaad yaavajjiivana.m daasatvasya nighnaa aasan taan uddhaarayet|


te.saa.m netrebhya"scaa"sruu.ni sarvvaa.nii"svare.na pramaark.syante m.rtyurapi puna rna bhavi.syati "sokavilaapakle"saa api puna rna bhavi.syanti, yata.h prathamaani sarvvaa.ni vyatiitini|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos