Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 6:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 apara nca puurvva.m yuuya.m paapasya bh.rtyaa aasteti satya.m kintu yasyaa.m "sik.saaruupaayaa.m muu.saayaa.m nik.siptaa abhavata tasyaa aak.rti.m manobhi rlabdhavanta iti kaara.naad ii"svarasya dhanyavaado bhavatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरञ्च पूर्व्वं यूयं पापस्य भृत्या आस्तेति सत्यं किन्तु यस्यां शिक्षारूपायां मूषायां निक्षिप्ता अभवत तस्या आकृतिं मनोभि र्लब्धवन्त इति कारणाद् ईश्वरस्य धन्यवादो भवतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰঞ্চ পূৰ্ৱ্ৱং যূযং পাপস্য ভৃত্যা আস্তেতি সত্যং কিন্তু যস্যাং শিক্ষাৰূপাযাং মূষাযাং নিক্ষিপ্তা অভৱত তস্যা আকৃতিং মনোভি ৰ্লব্ধৱন্ত ইতি কাৰণাদ্ ঈশ্ৱৰস্য ধন্যৱাদো ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরঞ্চ পূর্ৱ্ৱং যূযং পাপস্য ভৃত্যা আস্তেতি সত্যং কিন্তু যস্যাং শিক্ষারূপাযাং মূষাযাং নিক্ষিপ্তা অভৱত তস্যা আকৃতিং মনোভি র্লব্ধৱন্ত ইতি কারণাদ্ ঈশ্ৱরস্য ধন্যৱাদো ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရဉ္စ ပူရွွံ ယူယံ ပါပသျ ဘၖတျာ အာသ္တေတိ သတျံ ကိန္တု ယသျာံ ၑိက္ၐာရူပါယာံ မူၐာယာံ နိက္ၐိပ္တာ အဘဝတ တသျာ အာကၖတိံ မနောဘိ ရ္လဗ္ဓဝန္တ ဣတိ ကာရဏာဒ် ဤၑွရသျ ဓနျဝါဒေါ ဘဝတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdO bhavatu|

Ver Capítulo Copiar




रोमियों 6:17
37 Referencias Cruzadas  

kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|


tasmaat tatratyaa.h bhraataro.asmaakam aagamanavaarttaa.m "srutvaa aappiyaphara.m tri.s.taavar.nii nca yaavad agresaraa.h santosmaan saak.saat karttum aagaman; te.saa.m dar"sanaat paula ii"svara.m dhanya.m vadan aa"svaasam aaptavaan|


apara.m ye.saa.m madhye yii"sunaa khrii.s.tena yuuyamapyaahuutaaste .anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi.no yathaa bhavanti


prathamata.h sarvvasmin jagati yu.smaaka.m vi"svaasasya prakaa"sitatvaad aha.m yu.smaaka.m sarvve.saa.m nimitta.m yii"sukhrii.s.tasya naama g.rhlan ii"svarasya dhanyavaada.m karomi|


bhinnade"sina aaj naagraahi.na.h karttu.m khrii.s.to vaakyena kriyayaa ca, aa"scaryyalak.sa.nai"scitrakriyaabhi.h pavitrasyaatmana.h prabhaavena ca yaani karmmaa.ni mayaa saadhitavaan,


tasyaa mantra.naayaa j naana.m labdhvaa mayaa ya.h susa.mvaado yii"sukhrii.s.tamadhi pracaaryyate, tadanusaaraad yu.smaan dharmme susthiraan karttu.m samartho yo.advitiiya.h


apara.m ye janaa.h satyadharmmam ag.rhiitvaa vipariitadharmmam g.rhlanti taad.r"saa virodhijanaa.h kopa.m krodha nca bhok.syante|


ii"svaro yii"sukhrii.s.tena yu.smaan prati prasaada.m prakaa"sitavaan, tasmaadaha.m yu.smannimitta.m sarvvadaa madiiye"svara.m dhanya.m vadaami|


he bhraatara.h, idaanii.m mayaa yadi yu.smatsamiipa.m gamyate tarhii"svariiyadar"sanasya j naanasya ve"svariiyaade"sasya vaa "sik.saayaa vaa vaakyaani na bhaa.sitvaa parabhaa.saa.m bhaa.samaa.nena mayaa yuuya.m kimupakaari.syadhve?


ya ii"svara.h sarvvadaa khrii.s.tenaasmaan jayina.h karoti sarvvatra caasmaabhistadiiyaj naanasya gandha.m prakaa"sayati sa dhanya.h|


yu.smaanadhi nirantaram ii"svara.m dhanya.m vadan praarthanaasamaye ca yu.smaan smaran varamima.m yaacaami|


vaya ncaasmadiiye"svarasya saak.saad yu.smatto jaatena yenaanandena praphullaa bhavaamastasya k.rtsnasyaanandasya yogyaruupe.ne"svara.m dhanya.m vaditu.m katha.m "sak.syaama.h?


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


hitadaayakaanaa.m vaakyaanaam aadar"saruupe.na matta.h "srutaa.h khrii.s.te yii"sau vi"svaasapremno.h kathaa dhaaraya|


prabhu.m yii"su.m prati sarvvaan pavitralokaan prati ca tava premavi"svaasayo rv.rttaanta.m ni"samyaaha.m


vi"svaasenebraahiim aahuuta.h san aaj naa.m g.rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana.m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat|


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


he yo.sita.h, yuuyamapi nijasvaaminaa.m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi


yato vicaarasyaarambhasamaye ii"svarasya mandire yujyate yadi caasmatsvaarabhate tarhii"svariiyasusa.mvaadaagraahi.naa.m "se.sada"saa kaa bhavi.syati?


vaya.m pit.rto yaam aaj naa.m praaptavantastadanusaare.na tava kecid aatmajaa.h satyamatam aacarantyetasya pramaa.na.m praapyaaha.m bh.r"sam aananditavaan|


bhraat.rbhiraagatya tava satyamatasyaarthatastva.m kiid.rk satyamatamaacarasyetasya saak.sye datte mama mahaanando jaata.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos