रोमियों 5:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 asmaasu nirupaaye.su satsu khrii.s.ta upayukte samaye paapinaa.m nimitta.m sviiyaan pra.naan atyajat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 अस्मासु निरुपायेषु सत्सु ख्रीष्ट उपयुक्ते समये पापिनां निमित्तं स्वीयान् प्रणान् अत्यजत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 অস্মাসু নিৰুপাযেষু সৎসু খ্ৰীষ্ট উপযুক্তে সমযে পাপিনাং নিমিত্তং স্ৱীযান্ প্ৰণান্ অত্যজৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 অস্মাসু নিরুপাযেষু সৎসু খ্রীষ্ট উপযুক্তে সমযে পাপিনাং নিমিত্তং স্ৱীযান্ প্রণান্ অত্যজৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 အသ္မာသု နိရုပါယေၐု သတ္သု ခြီၐ္ဋ ဥပယုက္တေ သမယေ ပါပိနာံ နိမိတ္တံ သွီယာန် ပြဏာန် အတျဇတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat| Ver Capítulo |
sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||