Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 5:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 adhikantu vyavasthaagamanaad aparaadhasya baahulya.m jaata.m kintu yatra paapasya baahulya.m tatraiva tasmaad anugrahasya baahulyam abhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অধিকন্তু ৱ্যৱস্থাগমনাদ্ অপৰাধস্য বাহুল্যং জাতং কিন্তু যত্ৰ পাপস্য বাহুল্যং তত্ৰৈৱ তস্মাদ্ অনুগ্ৰহস্য বাহুল্যম্ অভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অধিকন্তু ৱ্যৱস্থাগমনাদ্ অপরাধস্য বাহুল্যং জাতং কিন্তু যত্র পাপস্য বাহুল্যং তত্রৈৱ তস্মাদ্ অনুগ্রহস্য বাহুল্যম্ অভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အဓိကန္တု ဝျဝသ္ထာဂမနာဒ် အပရာဓသျ ဗာဟုလျံ ဇာတံ ကိန္တု ယတြ ပါပသျ ဗာဟုလျံ တတြဲဝ တသ္မာဒ် အနုဂြဟသျ ဗာဟုလျမ် အဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|

Ver Capítulo Copiar




रोमियों 5:20
28 Referencias Cruzadas  

tena ye da.n.dadvayaavasthite samaayaataaste.saam ekaiko jano mudraacaturthaa.m"sa.m praapnot|


ato yuuya.m yaatvaa vacanasyaasyaartha.m "sik.sadhvam, dayaayaa.m me yathaa priiti rna tathaa yaj nakarmma.ni|yato.aha.m dhaarmmikaan aahvaatu.m naagato.asmi kintu mana.h parivarttayitu.m paapina aahvaatum aagato.asmi|


atastvaa.m vyaaharaami, etasyaa bahu paapamak.samyata tato bahu priiyate kintu yasyaalpapaapa.m k.samyate solpa.m priiyate|


yo janastena.h sa kevala.m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|


te.saa.m sannidhim aagatya yadyaha.m naakathayi.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te.saa.m paapamaacchaadayitum upaayo naasti|


adhikantu vyavasthaa kopa.m janayati yato .avidyamaanaayaa.m vyavasthaayaam aaj naala"nghana.m na sambhavati|


prabhuutaruupe.na yad anugraha.h prakaa"sate tadartha.m paape ti.s.thaama iti vaakya.m ki.m vaya.m vadi.syaama.h? tanna bhavatu|


yu.smaakam upari paapasyaadhipatya.m puna rna bhavi.syati, yasmaad yuuya.m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos