Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 5:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 yata ekasya janasya paapakarmmatastenaikena yadi mara.nasya raajatva.m jaata.m tarhi ye janaa anugrahasya baahulya.m pu.nyadaana nca praapnuvanti ta ekena janena, arthaat yii"sukhrii.s.tena, jiivane raajatvam ava"sya.m kari.syanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যত একস্য জনস্য পাপকৰ্ম্মতস্তেনৈকেন যদি মৰণস্য ৰাজৎৱং জাতং তৰ্হি যে জনা অনুগ্ৰহস্য বাহুল্যং পুণ্যদানঞ্চ প্ৰাপ্নুৱন্তি ত একেন জনেন, অৰ্থাৎ যীশুখ্ৰীষ্টেন, জীৱনে ৰাজৎৱম্ অৱশ্যং কৰিষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যত একস্য জনস্য পাপকর্ম্মতস্তেনৈকেন যদি মরণস্য রাজৎৱং জাতং তর্হি যে জনা অনুগ্রহস্য বাহুল্যং পুণ্যদানঞ্চ প্রাপ্নুৱন্তি ত একেন জনেন, অর্থাৎ যীশুখ্রীষ্টেন, জীৱনে রাজৎৱম্ অৱশ্যং করিষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတ ဧကသျ ဇနသျ ပါပကရ္မ္မတသ္တေနဲကေန ယဒိ မရဏသျ ရာဇတွံ ဇာတံ တရှိ ယေ ဇနာ အနုဂြဟသျ ဗာဟုလျံ ပုဏျဒါနဉ္စ ပြာပ္နုဝန္တိ တ ဧကေန ဇနေန, အရ္ထာတ် ယီၑုခြီၐ္ဋေန, ဇီဝနေ ရာဇတွမ် အဝၑျံ ကရိၐျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yata Ekasya janasya pApakarmmatastEnaikEna yadi maraNasya rAjatvaM jAtaM tarhi yE janA anugrahasya bAhulyaM puNyadAnanjca prApnuvanti ta EkEna janEna, arthAt yIzukhrISTEna, jIvanE rAjatvam avazyaM kariSyanti|

Ver Capítulo Copiar




रोमियों 5:17
26 Referencias Cruzadas  

tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


yo janastena.h sa kevala.m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|


tathaa sati, ekena maanu.se.na paapa.m paapena ca mara.na.m jagatii.m praavi"sat apara.m sarvve.saa.m paapitvaat sarvve maanu.saa m.rte rnighnaa abhavat|


kintu paapakarmma.no yaad.r"so bhaavastaad.rg daanakarmma.no bhaavo na bhavati yata ekasya janasyaaparaadhena yadi bahuunaa.m mara.nam agha.tata tathaapii"svaraanugrahastadanugrahamuulaka.m daana ncaikena janenaarthaad yii"sunaa khrii.s.tena bahu.su baahulyaatibaahulyena phalati|


adhikantu vyavasthaagamanaad aparaadhasya baahulya.m jaata.m kintu yatra paapasya baahulya.m tatraiva tasmaad anugrahasya baahulyam abhavat|


yu.smaakam upari paapasyaadhipatya.m puna rna bhavi.syati, yasmaad yuuya.m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|


yata.h paapasya vetana.m mara.na.m kintvasmaaka.m prabhu.naa yii"sukhrii.s.tenaanantajiivanam ii"svaradatta.m paarito.sikam aaste|


vaite.saa.m kenaapi na "sakyamityasmin d.r.dhavi"svaaso mamaaste|


m.r.nmayasya ruupa.m yadvad asmaabhi rdhaarita.m tadvat svargiiyasya ruupamapi dhaarayi.syate|


idaaniimeva yuuya.m ki.m t.rptaa labdhadhanaa vaa? asmaasvavidyamaane.su yuuya.m ki.m raajatvapada.m praaptaa.h? yu.smaaka.m raajatva.m mayaabhila.sita.m yatastena yu.smaabhi.h saha vayamapi raajyaa.m"sino bhavi.syaama.h|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


apara.m khrii.s.te yii"sau vi"svaasapremabhyaa.m sahito.asmatprabhoranugraho .atiiva pracuro.abhat|


yadi vaya.m tam ana"ngiikurmmastarhi so .asmaanapyana"ngiikari.syati|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


yo .asmaasu priitavaan svarudhire.naasmaan svapaapebhya.h prak.saalitavaan tasya piturii"svarasya yaajakaan k.rtvaasmaan raajavarge niyuktavaa.m"sca tasmin mahimaa paraakrama"scaanantakaala.m yaavad varttataa.m| aamen|


anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|


e.saa prathamotthiti.h| ya.h ka"scit prathamaayaa utthitera.m"sii sa dhanya.h pavitra"sca| te.su dvitiiyam.rtyo.h ko .apyadhikaaro naasti ta ii"svarasya khrii.s.tasya ca yaajakaa bhavi.syanti var.sasahasra.m yaavat tena saha raajatva.m kari.syanti ca|


tadaanii.m raatri.h puna rna bhavi.syati yata.h prabhu.h parame"svarastaan diipayi.syati te caanantakaala.m yaavad raajatva.m kari.syante|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos