रोमियों 4:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script21 kintvii"svare.na yat prati"sruta.m tat saadhayitu.m "sakyata iti ni"scita.m vij naaya d.r.dhavi"svaasa.h san ii"svarasya mahimaana.m prakaa"sayaa ncakaara| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari21 किन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृढविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script21 কিন্ত্ৱীশ্ৱৰেণ যৎ প্ৰতিশ্ৰুতং তৎ সাধযিতুং শক্যত ইতি নিশ্চিতং ৱিজ্ঞায দৃঢৱিশ্ৱাসঃ সন্ ঈশ্ৱৰস্য মহিমানং প্ৰকাশযাঞ্চকাৰ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script21 কিন্ত্ৱীশ্ৱরেণ যৎ প্রতিশ্রুতং তৎ সাধযিতুং শক্যত ইতি নিশ্চিতং ৱিজ্ঞায দৃঢৱিশ্ৱাসঃ সন্ ঈশ্ৱরস্য মহিমানং প্রকাশযাঞ্চকার| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script21 ကိန္တွီၑွရေဏ ယတ် ပြတိၑြုတံ တတ် သာဓယိတုံ ၑကျတ ဣတိ နိၑ္စိတံ ဝိဇ္ဉာယ ဒၖဎဝိၑွာသး သန် ဤၑွရသျ မဟိမာနံ ပြကာၑယာဉ္စကာရ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script21 kintvIzvarENa yat pratizrutaM tat sAdhayituM zakyata iti nizcitaM vijnjAya dRPhavizvAsaH san Izvarasya mahimAnaM prakAzayAnjcakAra| Ver Capítulo |