रोमियों 4:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 sa yadi nijakriyaabhya.h sapu.nyo bhavet tarhi tasyaatma"slaaghaa.m karttu.m panthaa bhavediti satya.m, kintvii"svarasya samiipe nahi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 स यदि निजक्रियाभ्यः सपुण्यो भवेत् तर्हि तस्यात्मश्लाघां कर्त्तुं पन्था भवेदिति सत्यं, किन्त्वीश्वरस्य समीपे नहि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 স যদি নিজক্ৰিযাভ্যঃ সপুণ্যো ভৱেৎ তৰ্হি তস্যাত্মশ্লাঘাং কৰ্ত্তুং পন্থা ভৱেদিতি সত্যং, কিন্ত্ৱীশ্ৱৰস্য সমীপে নহি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 স যদি নিজক্রিযাভ্যঃ সপুণ্যো ভৱেৎ তর্হি তস্যাত্মশ্লাঘাং কর্ত্তুং পন্থা ভৱেদিতি সত্যং, কিন্ত্ৱীশ্ৱরস্য সমীপে নহি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 သ ယဒိ နိဇကြိယာဘျး သပုဏျော ဘဝေတ် တရှိ တသျာတ္မၑ္လာဃာံ ကရ္တ္တုံ ပန္ထာ ဘဝေဒိတိ သတျံ, ကိန္တွီၑွရသျ သမီပေ နဟိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 sa yadi nijakriyAbhyaH sapuNyO bhavEt tarhi tasyAtmazlAghAM karttuM panthA bhavEditi satyaM, kintvIzvarasya samIpE nahi| Ver Capítulo |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|