Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 4:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yato vyavasthaavalambino yadyadhikaari.no bhavanti tarhi vi"svaaso viphalo jaayate saa pratij naapi luptaiva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 यतो व्यवस्थावलम्बिनो यद्यधिकारिणो भवन्ति तर्हि विश्वासो विफलो जायते सा प्रतिज्ञापि लुप्तैव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতো ৱ্যৱস্থাৱলম্বিনো যদ্যধিকাৰিণো ভৱন্তি তৰ্হি ৱিশ্ৱাসো ৱিফলো জাযতে সা প্ৰতিজ্ঞাপি লুপ্তৈৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতো ৱ্যৱস্থাৱলম্বিনো যদ্যধিকারিণো ভৱন্তি তর্হি ৱিশ্ৱাসো ৱিফলো জাযতে সা প্রতিজ্ঞাপি লুপ্তৈৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတော ဝျဝသ္ထာဝလမ္ဗိနော ယဒျဓိကာရိဏော ဘဝန္တိ တရှိ ဝိၑွာသော ဝိဖလော ဇာယတေ သာ ပြတိဇ္ဉာပိ လုပ္တဲဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yatO vyavasthAvalambinO yadyadhikAriNO bhavanti tarhi vizvAsO viphalO jAyatE sA pratijnjApi luptaiva|

Ver Capítulo Copiar




रोमियों 4:14
14 Referencias Cruzadas  

tarhi vi"svaasena vaya.m ki.m vyavasthaa.m lumpaama? ittha.m na bhavatu vaya.m vyavasthaa.m sa.msthaapayaama eva|


ataeva saa pratij naa yad anugrahasya phala.m bhavet tadartha.m vi"svaasamuulikaa yatastathaatve tadva.m"sasamudaaya.m prati arthato ye vyavasthayaa tadva.m"sasambhavaa.h kevala.m taan prati nahi kintu ya ibraahiimiiyavi"svaasena tatsambhavaastaanapi prati saa pratij naa sthaasnurbhavati|


khrii.s.tasya ki.m vibheda.h k.rta.h? paula.h ki.m yu.smatk.rte kru"se hata.h? paulasya naamnaa vaa yuuya.m ki.m majjitaa.h?


ahamii"svarasyaanugraha.m naavajaanaami yasmaad vyavasthayaa yadi pu.nya.m bhavati tarhi khrii.s.to nirarthakamamriyata|


yu.smaaka.m yaavanto lokaa vyavasthayaa sapu.nyiibhavitu.m ce.s.tante te sarvve khrii.s.taad bhra.s.taa anugrahaat patitaa"sca|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


yayaa ca vayam ii"svarasya nika.tavarttino bhavaama etaad.r"sii "sre.s.thapratyaa"saa sa.msthaapyate|


yato vyavasthayaa ye mahaayaajakaa niruupyante te daurbbalyayuktaa maanavaa.h kintu vyavasthaata.h para.m "sapathayuktena vaakyena yo mahaayaajako niruupita.h so .anantakaalaartha.m siddha.h putra eva|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos