Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 kenaapi prakaare.na nahi| yadyapi sarvve manu.syaa mithyaavaadinastathaapii"svara.h satyavaadii| "saastre yathaa likhitamaaste, atastvantu svavaakyena nirddo.so hi bhavi.syasi| vicaare caiva ni.spaapo bhavi.syasi na sa.m"saya.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কেনাপি প্ৰকাৰেণ নহি| যদ্যপি সৰ্ৱ্ৱে মনুষ্যা মিথ্যাৱাদিনস্তথাপীশ্ৱৰঃ সত্যৱাদী| শাস্ত্ৰে যথা লিখিতমাস্তে, অতস্ত্ৱন্তু স্ৱৱাক্যেন নিৰ্দ্দোষো হি ভৱিষ্যসি| ৱিচাৰে চৈৱ নিষ্পাপো ভৱিষ্যসি ন সংশযঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কেনাপি প্রকারেণ নহি| যদ্যপি সর্ৱ্ৱে মনুষ্যা মিথ্যাৱাদিনস্তথাপীশ্ৱরঃ সত্যৱাদী| শাস্ত্রে যথা লিখিতমাস্তে, অতস্ত্ৱন্তু স্ৱৱাক্যেন নির্দ্দোষো হি ভৱিষ্যসি| ৱিচারে চৈৱ নিষ্পাপো ভৱিষ্যসি ন সংশযঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကေနာပိ ပြကာရေဏ နဟိ၊ ယဒျပိ သရွွေ မနုၐျာ မိထျာဝါဒိနသ္တထာပီၑွရး သတျဝါဒီ၊ ၑာသ္တြေ ယထာ လိခိတမာသ္တေ, အတသ္တွန္တု သွဝါကျေန နိရ္ဒ္ဒေါၐော ဟိ ဘဝိၐျသိ၊ ဝိစာရေ စဲဝ နိၐ္ပာပေါ ဘဝိၐျသိ န သံၑယး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kEnApi prakArENa nahi| yadyapi sarvvE manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE, atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caiva niSpApO bhaviSyasi na saMzayaH|

Ver Capítulo Copiar




रोमियों 3:4
33 Referencias Cruzadas  

manujasuta aagatya bhuktavaan piitavaa.m"sca, tena lokaa vadanti, pa"syata e.sa bhoktaa madyapaataa ca.n.daalapaapinaa.m bandha"sca, kintu j naanino j naanavyavahaara.m nirdo.sa.m jaananti|


sa aagatya taan k.r.siivalaan hatvaa pare.saa.m haste.su tatk.setra.m samarpayi.syati; iti kathaa.m "srutvaa te .avadan etaad.r"sii gha.tanaa na bhavatu|


kintu yo g.rhlaati sa ii"svarasya satyavaaditva.m mudraa"ngita.m karoti|


ii"svare.na sviikiiyalokaa apasaaritaa aha.m kim iid.r"sa.m vaakya.m braviimi? tanna bhavatu yato.ahamapi binyaamiinagotriiya ibraahiimava.m"siiya israayeliiyaloko.asmi|


patanaartha.m te skhalitavanta iti vaaca.m kimaha.m vadaami? tanna bhavatu kintu taan udyogina.h karttu.m te.saa.m patanaad itarade"siiyalokai.h paritraa.na.m praapta.m|


tarhi vi"svaasena vaya.m ki.m vyavasthaa.m lumpaama? ittha.m na bhavatu vaya.m vyavasthaa.m sa.msthaapayaama eva|


kintu vaya.m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavaama, iti kaara.naat ki.m paapa.m kari.syaama.h? tanna bhavatu|


paapa.m prati m.rtaa vaya.m punastasmin katham jiivi.syaama.h?


tarhi yat svaya.m hitak.rt tat ki.m mama m.rtyujanakam abhavat? nettha.m bhavatu; kintu paapa.m yat paatakamiva prakaa"sate tathaa nide"sena paapa.m yadatiiva paatakamiva prakaa"sate tadartha.m hitopaayena mama mara.nam ajanayat|


tarhi vaya.m ki.m bruuma.h? vyavasthaa ki.m paapajanikaa bhavati? nettha.m bhavatu| vyavasthaam avidyamaanaayaa.m paapa.m kim ityaha.m naaveda.m; ki nca lobha.m maa kaar.siiriti ced vyavasthaagranthe likhita.m naabhavi.syat tarhi lobha.h kimbhuutastadaha.m naaj naasya.m|


tarhi vaya.m ki.m bruuma.h? ii"svara.h kim anyaayakaarii? tathaa na bhavatu|


yu.smaaka.m yaani "sariiraa.ni taani khrii.s.tasyaa"ngaaniiti ki.m yuuya.m na jaaniitha? ata.h khrii.s.tasya yaanya"ngaani taani mayaapah.rtya ve"syaayaa a"ngaani ki.m kaari.syante? tanna bhavatu|


yu.smaan prati mayaa kathitaani vaakyaanyagre sviik.rtaani "se.se.asviik.rtaani naabhavan etene"svarasya vi"svastataa prakaa"sate|


parantu yii"sunaa pu.nyapraaptaye yatamaanaavapyaavaa.m yadi paapinau bhavaavastarhi ki.m vaktavya.m? khrii.s.ta.h paapasya paricaaraka iti? tanna bhavatu|


ahamii"svarasyaanugraha.m naavajaanaami yasmaad vyavasthayaa yadi pu.nya.m bhavati tarhi khrii.s.to nirarthakamamriyata|


kintu yenaaha.m sa.msaaraaya hata.h sa.msaaro.api mahya.m hatastadasmatprabho ryii"sukhrii.s.tasya kru"sa.m vinaanyatra kutraapi mama "slaaghana.m kadaapi na bhavatu|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


yii"sukhrii.s.tasya prerita ii"svarasya daasa.h paulo.aha.m saadhaara.navi"svaasaat mama prak.rta.m dharmmaputra.m tiita.m prati likhami|


ataeva yasmin an.rtakathanam ii"svarasya na saadhya.m taad.r"senaacalena vi.sayadvayena sammukhastharak.saasthalasya praaptaye palaayitaanaam asmaaka.m sud.r.dhaa saantvanaa jaayate|


ii"svarasya putre yo vi"svaasiti sa nijaantare tat saak.sya.m dhaarayati; ii"svare yo na vi"svasiti sa tam an.rtavaadina.m karoti yata ii"svara.h svaputramadhi yat saak.sya.m dattavaan tasmin sa na vi"svasiti|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos