रोमियों 3:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script28 ataeva vyavasthaanuruupaa.h kriyaa vinaa kevalena vi"svaasena maanava.h sapu.nyiik.rto bhavitu.m "saknotiityasya raaddhaanta.m dar"sayaama.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari28 अतएव व्यवस्थानुरूपाः क्रिया विना केवलेन विश्वासेन मानवः सपुण्यीकृतो भवितुं शक्नोतीत्यस्य राद्धान्तं दर्शयामः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script28 অতএৱ ৱ্যৱস্থানুৰূপাঃ ক্ৰিযা ৱিনা কেৱলেন ৱিশ্ৱাসেন মানৱঃ সপুণ্যীকৃতো ভৱিতুং শক্নোতীত্যস্য ৰাদ্ধান্তং দৰ্শযামঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script28 অতএৱ ৱ্যৱস্থানুরূপাঃ ক্রিযা ৱিনা কেৱলেন ৱিশ্ৱাসেন মানৱঃ সপুণ্যীকৃতো ভৱিতুং শক্নোতীত্যস্য রাদ্ধান্তং দর্শযামঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script28 အတဧဝ ဝျဝသ္ထာနုရူပါး ကြိယာ ဝိနာ ကေဝလေန ဝိၑွာသေန မာနဝး သပုဏျီကၖတော ဘဝိတုံ ၑက္နောတီတျသျ ရာဒ္ဓါန္တံ ဒရ္ၑယာမး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script28 ataEva vyavasthAnurUpAH kriyA vinA kEvalEna vizvAsEna mAnavaH sapuNyIkRtO bhavituM zaknOtItyasya rAddhAntaM darzayAmaH| Ver Capítulo |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|