Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 3:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 tarhi kutraatma"slaaghaa? saa duuriik.rtaa; kayaa vyavasthayaa? ki.m kriyaaruupavyavasthayaa? ittha.m nahi kintu tat kevalavi"svaasaruupayaa vyavasthayaiva bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তৰ্হি কুত্ৰাত্মশ্লাঘা? সা দূৰীকৃতা; কযা ৱ্যৱস্থযা? কিং ক্ৰিযাৰূপৱ্যৱস্থযা? ইত্থং নহি কিন্তু তৎ কেৱলৱিশ্ৱাসৰূপযা ৱ্যৱস্থযৈৱ ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তর্হি কুত্রাত্মশ্লাঘা? সা দূরীকৃতা; কযা ৱ্যৱস্থযা? কিং ক্রিযারূপৱ্যৱস্থযা? ইত্থং নহি কিন্তু তৎ কেৱলৱিশ্ৱাসরূপযা ৱ্যৱস্থযৈৱ ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တရှိ ကုတြာတ္မၑ္လာဃာ? သာ ဒူရီကၖတာ; ကယာ ဝျဝသ္ထယာ? ကိံ ကြိယာရူပဝျဝသ္ထယာ? ဣတ္ထံ နဟိ ကိန္တု တတ် ကေဝလဝိၑွာသရူပယာ ဝျဝသ္ထယဲဝ ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tarhi kutrAtmazlAghA? sA dUrIkRtA; kayA vyavasthayA? kiM kriyArUpavyavasthayA? itthaM nahi kintu tat kEvalavizvAsarUpayA vyavasthayaiva bhavati|

Ver Capítulo Copiar




रोमियों 3:27
26 Referencias Cruzadas  

tatra ya.h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi.syati sa da.n.dayi.syate|


ya.h ka"scit putre vi"svasiti sa evaanantam paramaayu.h praapnoti kintu ya.h ka"scit putre na vi"svasiti sa paramaayu.so dar"sana.m na praapnoti kintvii"svarasya kopabhaajana.m bhuutvaa ti.s.thati|


vyavasthaapaalanena yat pu.nya.m tat muusaa var.nayaamaasa, yathaa, yo janastaa.m paalayi.syati sa taddvaaraa jiivi.syati|


ataeva tad yadyanugrahe.na bhavati tarhi kriyayaa na bhavati no ced anugraho.ananugraha eva, yadi vaa kriyayaa bhavati tarhyanugrahe.na na bhavati no cet kriyaa kriyaiva na bhavati|


pa"sya tva.m svaya.m yihuudiiti vikhyaato vyavasthopari vi"svaasa.m karo.si,


yastva.m vyavasthaa.m "slaaghase sa tva.m ki.m vyavasthaam avamatya ne"svara.m sammanyase?


vyavasthaayaa.m yadyallikhati tad vyavasthaadhiinaan lokaan uddi"sya likhatiiti vaya.m jaaniima.h| tato manu.syamaatro niruttara.h san ii"svarasya saak.saad aparaadhii bhavati|


varttamaanakaaliiyamapi svayaathaarthya.m tena prakaa"syate, apara.m yii"sau vi"svaasina.m sapu.nyiikurvvannapi sa yaathaarthikasti.s.thati|


sa yadi nijakriyaabhya.h sapu.nyo bhavet tarhi tasyaatma"slaaghaa.m karttu.m panthaa bhavediti satya.m, kintvii"svarasya samiipe nahi|


bhadra.m karttum icchuka.m maa.m yo .abhadra.m karttu.m pravarttayati taad.r"sa.m svabhaavameka.m mayi pa"syaami|


kintu tadvipariita.m yudhyanta.m tadanyameka.m svabhaava.m madiiyaa"ngasthita.m prapa"syaami, sa madiiyaa"ngasthitapaapasvabhaavasyaayatta.m maa.m karttu.m ce.s.tate|


asmaaka.m prabhu.naa yii"sukhrii.s.tena nistaarayitaaram ii"svara.m dhanya.m vadaami| ataeva "sariire.na paapavyavasthaayaa manasaa tu ii"svaravyavasthaayaa.h sevana.m karomi|


jiivanadaayakasyaatmano vyavasthaa khrii.s.tayii"sunaa paapamara.nayo rvyavasthaato maamamocayat|


tadartha.m ribkaanaamikayaa yo.sitaa janaikasmaad arthaad asmaakam ishaaka.h puurvvapuru.saad garbhe dh.rte tasyaa.h santaanayo.h prasavaat puurvva.m ki nca tayo.h "subhaa"subhakarmma.na.h kara.naat puurvva.m


kintvisraayellokaa vyavasthaapaalanena pu.nyaartha.m yatamaanaastan naalabhanta|


tasya ki.m kaara.na.m? te vi"svaasena nahi kintu vyavasthaayaa.h kriyayaa ce.s.titvaa tasmin skhalanajanake paa.saa.ne paadaskhalana.m praaptaa.h|


aparaat kastvaa.m vi"se.sayati? tubhya.m yanna datta taad.r"sa.m ki.m dhaarayasi? adatteneva dattena vastunaa kuta.h "slaaghase?


kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|


kintu yii"sukhrii.s.te yo vi"svaasastatsambandhiyaa.h pratij naayaa.h phala.m yad vi"svaasilokebhyo diiyate tadartha.m "saastradaataa sarvvaan paapaadhiinaan ga.nayati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos