Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 3:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 sarvvathaa bahuuni phalaani santi, vi"se.sata ii"svarasya "saastra.m tebhyo.adiiyata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्योऽदीयत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 সৰ্ৱ্ৱথা বহূনি ফলানি সন্তি, ৱিশেষত ঈশ্ৱৰস্য শাস্ত্ৰং তেভ্যোঽদীযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 সর্ৱ্ৱথা বহূনি ফলানি সন্তি, ৱিশেষত ঈশ্ৱরস্য শাস্ত্রং তেভ্যোঽদীযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သရွွထာ ဗဟူနိ ဖလာနိ သန္တိ, ဝိၑေၐတ ဤၑွရသျ ၑာသ္တြံ တေဘျော'ဒီယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sarvvathA bahUni phalAni santi, vizESata Izvarasya zAstraM tEbhyO'dIyata|

Ver Capítulo Copiar




रोमियों 3:2
29 Referencias Cruzadas  

dharmmapustakaani yuuyam aalocayadhva.m tai rvaakyairanantaayu.h praapsyaama iti yuuya.m budhyadhve taddharmmapustakaani madarthe pramaa.na.m dadati|


mahaapraantarasthama.n.daliimadhye.api sa eva siinayaparvvatopari tena saarddha.m sa.mlaapino duutasya caasmatpit.rga.nasya madhyastha.h san asmabhya.m daatavyani jiivanadaayakaani vaakyaani lebhe|


sa romaanagarasthaan ii"svarapriyaan aahuutaa.m"sca pavitralokaan prati patra.m likhati|


ii"svaramuddi"sya sva.m "slaaghase, tathaa vyavasthayaa "sik.sito bhuutvaa tasyaabhimata.m jaanaasi, sarvvaasaa.m kathaanaa.m saara.m vivi.mk.se,


apara nca yihuudina.h ki.m "sre.s.thatva.m? tathaa tvakchedasya vaa ki.m phala.m?


kai"scid avi"svasane k.rte te.saam avi"svasanaat kim ii"svarasya vi"svaasyataayaa haanirutpatsyate?


yatasta israayelasya va.m"saa api ca dattakaputratva.m tejo niyamo vyavasthaadaana.m mandire bhajana.m pratij naa.h pit.rpuru.saga.na"scaite.su sarvve.su te.saam adhikaaro.asti|


icchukena tat kurvvataa mayaa phala.m lapsyate kintvanicchuke.api mayi tatkarmma.no bhaaro.arpito.asti|


yata.h ii"svara.h khrii.s.tam adhi.s.thaaya jagato janaanaam aagaa.msi te.saam .r.namiva na ga.nayan svena saarddha.m taan sa.mhitavaan sandhivaarttaam asmaasu samarpitavaa.m"sca|


kintu chinnatvacaa.m madhye susa.mvaadapracaara.nasya bhaara.h pitari yathaa samarpitastathaivaacchinnatvacaa.m madhye susa.mvaadapracaara.nasya bhaaro mayi samarpita iti tai rbubudhe|


he tiimathiya, tvam upanidhi.m gopaya kaalpanikavidyaayaa apavitra.m pralaapa.m virodhokti nca tyaja ca,


yato yuuya.m yadyapi samayasya diirghatvaat "sik.sakaa bhavitum a"sak.syata tathaapii"svarasya vaakyaanaa.m yaa prathamaa var.namaalaa taamadhi "sik.saapraapti ryu.smaaka.m punaraava"syakaa bhavati, tathaa ka.thinadravye nahi kintu dugdhe yu.smaaka.m prayojanam aaste|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


anantara.m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya.m taani svadaasaan j naapayitu.m pavitrabhavi.syadvaadinaa.m prabhu.h parame"svara.h svaduuta.m pre.sitavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos