रोमियों 3:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 vyavasthaayaa.m yadyallikhati tad vyavasthaadhiinaan lokaan uddi"sya likhatiiti vaya.m jaaniima.h| tato manu.syamaatro niruttara.h san ii"svarasya saak.saad aparaadhii bhavati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari19 व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 ৱ্যৱস্থাযাং যদ্যল্লিখতি তদ্ ৱ্যৱস্থাধীনান্ লোকান্ উদ্দিশ্য লিখতীতি ৱযং জানীমঃ| ততো মনুষ্যমাত্ৰো নিৰুত্তৰঃ সন্ ঈশ্ৱৰস্য সাক্ষাদ্ অপৰাধী ভৱতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 ৱ্যৱস্থাযাং যদ্যল্লিখতি তদ্ ৱ্যৱস্থাধীনান্ লোকান্ উদ্দিশ্য লিখতীতি ৱযং জানীমঃ| ততো মনুষ্যমাত্রো নিরুত্তরঃ সন্ ঈশ্ৱরস্য সাক্ষাদ্ অপরাধী ভৱতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 ဝျဝသ္ထာယာံ ယဒျလ္လိခတိ တဒ် ဝျဝသ္ထာဓီနာန် လောကာန် ဥဒ္ဒိၑျ လိခတီတိ ဝယံ ဇာနီမး၊ တတော မနုၐျမာတြော နိရုတ္တရး သန် ဤၑွရသျ သာက္ၐာဒ် အပရာဓီ ဘဝတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script19 vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati| Ver Capítulo |