रोमियों 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 apara.m ye janaa.h satyadharmmam ag.rhiitvaa vipariitadharmmam g.rhlanti taad.r"saa virodhijanaa.h kopa.m krodha nca bhok.syante| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 অপৰং যে জনাঃ সত্যধৰ্ম্মম্ অগৃহীৎৱা ৱিপৰীতধৰ্ম্মম্ গৃহ্লন্তি তাদৃশা ৱিৰোধিজনাঃ কোপং ক্ৰোধঞ্চ ভোক্ষ্যন্তে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 অপরং যে জনাঃ সত্যধর্ম্মম্ অগৃহীৎৱা ৱিপরীতধর্ম্মম্ গৃহ্লন্তি তাদৃশা ৱিরোধিজনাঃ কোপং ক্রোধঞ্চ ভোক্ষ্যন্তে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 အပရံ ယေ ဇနား သတျဓရ္မ္မမ် အဂၖဟီတွာ ဝိပရီတဓရ္မ္မမ် ဂၖဟ္လန္တိ တာဒၖၑာ ဝိရောဓိဇနား ကောပံ ကြောဓဉ္စ ဘောက္ၐျန္တေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 aparaM yE janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE| Ver Capítulo |