रोमियों 2:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 tathaa svaanta.hkara.nasya ka.thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina.m yaavat ki.m svaartha.m kopa.m sa ncino.si? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 তথা স্ৱান্তঃকৰণস্য কঠোৰৎৱাৎ খেদৰাহিত্যাচ্চেশ্ৱৰস্য ন্যায্যৱিচাৰপ্ৰকাশনস্য ক্ৰোধস্য চ দিনং যাৱৎ কিং স্ৱাৰ্থং কোপং সঞ্চিনোষি? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 তথা স্ৱান্তঃকরণস্য কঠোরৎৱাৎ খেদরাহিত্যাচ্চেশ্ৱরস্য ন্যায্যৱিচারপ্রকাশনস্য ক্রোধস্য চ দিনং যাৱৎ কিং স্ৱার্থং কোপং সঞ্চিনোষি? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 တထာ သွာန္တးကရဏသျ ကဌောရတွာတ် ခေဒရာဟိတျာစ္စေၑွရသျ နျာယျဝိစာရပြကာၑနသျ ကြောဓသျ စ ဒိနံ ယာဝတ် ကိံ သွာရ္ထံ ကောပံ သဉ္စိနောၐိ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi? Ver Capítulo |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;