Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 ataeva he maanu.sa tva.m yaad.rgaacaari.no duu.sayasi svaya.m yadi taad.rgaacarasi tarhi tvam ii"svarada.n.daat palaayitu.m "sak.syasiiti ki.m budhyase?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अतएव हे मानुष त्वं यादृगाचारिणो दूषयसि स्वयं यदि तादृगाचरसि तर्हि त्वम् ईश्वरदण्डात् पलायितुं शक्ष्यसीति किं बुध्यसे?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতএৱ হে মানুষ ৎৱং যাদৃগাচাৰিণো দূষযসি স্ৱযং যদি তাদৃগাচৰসি তৰ্হি ৎৱম্ ঈশ্ৱৰদণ্ডাৎ পলাযিতুং শক্ষ্যসীতি কিং বুধ্যসে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতএৱ হে মানুষ ৎৱং যাদৃগাচারিণো দূষযসি স্ৱযং যদি তাদৃগাচরসি তর্হি ৎৱম্ ঈশ্ৱরদণ্ডাৎ পলাযিতুং শক্ষ্যসীতি কিং বুধ্যসে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတဧဝ ဟေ မာနုၐ တွံ ယာဒၖဂါစာရိဏော ဒူၐယသိ သွယံ ယဒိ တာဒၖဂါစရသိ တရှိ တွမ် ဤၑွရဒဏ္ဍာတ် ပလာယိတုံ ၑက္ၐျသီတိ ကိံ ဗုဓျသေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 ataEva hE mAnuSa tvaM yAdRgAcAriNO dUSayasi svayaM yadi tAdRgAcarasi tarhi tvam IzvaradaNPAt palAyituM zakSyasIti kiM budhyasE?

Ver Capítulo Copiar




रोमियों 2:3
22 Referencias Cruzadas  

re bhujagaa.h k.r.s.nabhujagava.m"saa.h, yuuya.m katha.m narakada.n.daad rak.si.syadhve|


apara.m pitaa yathaa madantika.m svargiiyaduutaanaa.m dvaada"savaahiniito.adhika.m prahi.nuyaat mayaa tamuddi"syedaaniimeva tathaa praarthayitu.m na "sakyate, tvayaa kimittha.m j naayate?


kintu sa tamavadat he manu.sya yuvayo rvicaara.m vibhaaga nca karttu.m maa.m ko niyuktavaan?


k.sa.naantare.anyajanasta.m d.r.s.tvaabraviit tvamapi te.saa.m nikarasyaikajanosi| pitara.h pratyuvaaca he nara naahamasmi|


tadaa pitara uvaaca he nara tva.m yad vadami tadaha.m boddhu.m na "saknomi, iti vaakye kathitamaatre kukku.to ruraava|


ye janaa etaad.r"sa.m karmma kurvvanti taeva m.rtiyogyaa ii"svarasya vicaaramiid.r"sa.m j naatvaapi ta etaad.r"sa.m karmma svaya.m kurvvanti kevalamiti nahi kintu taad.r"sakarmmakaari.su loke.svapi priiyante|


he paraduu.saka manu.sya ya.h ka"scana tva.m bhavasi tavottaradaanaaya panthaa naasti yato yasmaat karmma.na.h parastvayaa duu.syate tasmaat tvamapi duu.syase, yatasta.m duu.sayannapi tva.m tadvad aacarasi|


kintvetaad.rgaacaaribhyo ya.m da.n.dam ii"svaro ni"scinoti sa yathaartha iti vaya.m jaaniima.h|


he ii"svarasya pratipak.sa martya tva.m ka.h? etaad.r"sa.m maa.m kuta.h s.r.s.tavaan? iti kathaa.m s.r.s.tavastu sra.s.tre ki.m kathayi.syati?


"saanti rnirvvinghatva nca vidyata iti yadaa maanavaa vadi.syanti tadaa prasavavedanaa yadvad garbbhiniim upati.s.thati tadvad akasmaad vinaa"sastaan upasthaasyati tairuddhaaro na lapsyate|


saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate?


tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos