Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 2:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yato .alabdhavyavasthaa"saastraa bhinnade"siiyalokaa yadi svabhaavato vyavasthaanuruupaan aacaaraan kurvvanti tarhyalabdha"saastraa.h santo.api te sve.saa.m vyavasthaa"saastramiva svayameva bhavanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 यतो ऽलब्धव्यवस्थाशास्त्रा भिन्नदेशीयलोका यदि स्वभावतो व्यवस्थानुरूपान् आचारान् कुर्व्वन्ति तर्ह्यलब्धशास्त्राः सन्तोऽपि ते स्वेषां व्यवस्थाशास्त्रमिव स्वयमेव भवन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতো ঽলব্ধৱ্যৱস্থাশাস্ত্ৰা ভিন্নদেশীযলোকা যদি স্ৱভাৱতো ৱ্যৱস্থানুৰূপান্ আচাৰান্ কুৰ্ৱ্ৱন্তি তৰ্হ্যলব্ধশাস্ত্ৰাঃ সন্তোঽপি তে স্ৱেষাং ৱ্যৱস্থাশাস্ত্ৰমিৱ স্ৱযমেৱ ভৱন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতো ঽলব্ধৱ্যৱস্থাশাস্ত্রা ভিন্নদেশীযলোকা যদি স্ৱভাৱতো ৱ্যৱস্থানুরূপান্ আচারান্ কুর্ৱ্ৱন্তি তর্হ্যলব্ধশাস্ত্রাঃ সন্তোঽপি তে স্ৱেষাং ৱ্যৱস্থাশাস্ত্রমিৱ স্ৱযমেৱ ভৱন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတော 'လဗ္ဓဝျဝသ္ထာၑာသ္တြာ ဘိန္နဒေၑီယလောကာ ယဒိ သွဘာဝတော ဝျဝသ္ထာနုရူပါန် အာစာရာန် ကုရွွန္တိ တရှျလဗ္ဓၑာသ္တြား သန္တော'ပိ တေ သွေၐာံ ဝျဝသ္ထာၑာသ္တြမိဝ သွယမေဝ ဘဝန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yatO 'labdhavyavasthAzAstrA bhinnadEzIyalOkA yadi svabhAvatO vyavasthAnurUpAn AcArAn kurvvanti tarhyalabdhazAstrAH santO'pi tE svESAM vyavasthAzAstramiva svayamEva bhavanti|

Ver Capítulo Copiar




रोमियों 2:14
16 Referencias Cruzadas  

yasya kasyacid de"sasya yo lokaastasmaadbhiitvaa satkarmma karoti sa tasya graahyo bhavati, etasya ni"scayam upalabdhavaanaham|


sa ii"svara.h puurvvakaale sarvvade"siiyalokaan svasvamaarge calitumanumati.m dattavaan,


te.saa.m puurvviiyalokaanaam aj naanataa.m pratii"svaro yadyapi naavaadhatta tathaapiidaanii.m sarvvatra sarvvaan mana.h parivarttayitum aaj naapayati,


ye janaa etaad.r"sa.m karmma kurvvanti taeva m.rtiyogyaa ii"svarasya vicaaramiid.r"sa.m j naatvaapi ta etaad.r"sa.m karmma svaya.m kurvvanti kevalamiti nahi kintu taad.r"sakarmmakaari.su loke.svapi priiyante|


alabdhavyavasthaa"saastrai ryai.h paapaani k.rtaani vyavasthaa"saastraalabdhatvaanuruupaste.saa.m vinaa"so bhavi.syati; kintu labdhavyavasthaa"saastraa ye paapaanyakurvvan vyavasthaanusaaraadeva te.saa.m vicaaro bhavi.syati|


te.saa.m manasi saak.sisvaruupe sati te.saa.m vitarke.su ca kadaa taan do.si.na.h kadaa vaa nirdo.saan k.rtavatsu te svaantarlikhitasya vyavasthaa"saastrasya pramaa.na.m svayameva dadati|


kintu labdha"saastra"schinnatvak ca tva.m yadi vyavasthaala"nghana.m karo.si tarhi vyavasthaapaalakaa.h svaabhaavikaacchinnatvaco lokaastvaa.m ki.m na duu.sayi.syanti?


puru.sasya diirghake"satva.m tasya lajjaajanaka.m, kintu yo.sito diirghake"satva.m tasyaa gauravajanaka.m


ye caalabdhavyavasthaastaan yat pratipadye tadartham ii"svarasya saak.saad alabdhavyavastho na bhuutvaa khrii.s.tena labdhavyavastho yo.aha.m so.aham alabdhavyavasthaanaa.m k.rte.alabdhavyavastha ivaabhava.m|


yat tasmin samaye yuuya.m khrii.s.taad bhinnaa israayelalokaanaa.m sahavaasaad duurasthaa.h pratij naasambalitaniyamaanaa.m bahi.h sthitaa.h santo niraa"saa nirii"svaraa"sca jagatyaadhvam iti|


te.saa.m madhye sarvve vayamapi puurvva.m "sariirasya manaskaamanaayaa ncehaa.m saadhayanta.h sva"sariirasyaabhilaa.saan aacaraama sarvve.anya iva ca svabhaavata.h krodhabhajanaanyabhavaama|


he bhraatara.h, "se.se vadaami yadyat satyam aadara.niiya.m nyaayya.m saadhu priya.m sukhyaatam anye.na yena kenacit prakaare.na vaa gu.nayukta.m pra"sa.msaniiya.m vaa bhavati tatraiva manaa.msi nidhadhva.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos