रोमियों 2:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 yato .alabdhavyavasthaa"saastraa bhinnade"siiyalokaa yadi svabhaavato vyavasthaanuruupaan aacaaraan kurvvanti tarhyalabdha"saastraa.h santo.api te sve.saa.m vyavasthaa"saastramiva svayameva bhavanti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 यतो ऽलब्धव्यवस्थाशास्त्रा भिन्नदेशीयलोका यदि स्वभावतो व्यवस्थानुरूपान् आचारान् कुर्व्वन्ति तर्ह्यलब्धशास्त्राः सन्तोऽपि ते स्वेषां व्यवस्थाशास्त्रमिव स्वयमेव भवन्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 যতো ঽলব্ধৱ্যৱস্থাশাস্ত্ৰা ভিন্নদেশীযলোকা যদি স্ৱভাৱতো ৱ্যৱস্থানুৰূপান্ আচাৰান্ কুৰ্ৱ্ৱন্তি তৰ্হ্যলব্ধশাস্ত্ৰাঃ সন্তোঽপি তে স্ৱেষাং ৱ্যৱস্থাশাস্ত্ৰমিৱ স্ৱযমেৱ ভৱন্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 যতো ঽলব্ধৱ্যৱস্থাশাস্ত্রা ভিন্নদেশীযলোকা যদি স্ৱভাৱতো ৱ্যৱস্থানুরূপান্ আচারান্ কুর্ৱ্ৱন্তি তর্হ্যলব্ধশাস্ত্রাঃ সন্তোঽপি তে স্ৱেষাং ৱ্যৱস্থাশাস্ত্রমিৱ স্ৱযমেৱ ভৱন্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 ယတော 'လဗ္ဓဝျဝသ္ထာၑာသ္တြာ ဘိန္နဒေၑီယလောကာ ယဒိ သွဘာဝတော ဝျဝသ္ထာနုရူပါန် အာစာရာန် ကုရွွန္တိ တရှျလဗ္ဓၑာသ္တြား သန္တော'ပိ တေ သွေၐာံ ဝျဝသ္ထာၑာသ္တြမိဝ သွယမေဝ ဘဝန္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 yatO 'labdhavyavasthAzAstrA bhinnadEzIyalOkA yadi svabhAvatO vyavasthAnurUpAn AcArAn kurvvanti tarhyalabdhazAstrAH santO'pi tE svESAM vyavasthAzAstramiva svayamEva bhavanti| Ver Capítulo |