Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he paraduu.saka manu.sya ya.h ka"scana tva.m bhavasi tavottaradaanaaya panthaa naasti yato yasmaat karmma.na.h parastvayaa duu.syate tasmaat tvamapi duu.syase, yatasta.m duu.sayannapi tva.m tadvad aacarasi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে পৰদূষক মনুষ্য যঃ কশ্চন ৎৱং ভৱসি তৱোত্তৰদানায পন্থা নাস্তি যতো যস্মাৎ কৰ্ম্মণঃ পৰস্ত্ৱযা দূষ্যতে তস্মাৎ ৎৱমপি দূষ্যসে, যতস্তং দূষযন্নপি ৎৱং তদ্ৱদ্ আচৰসি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে পরদূষক মনুষ্য যঃ কশ্চন ৎৱং ভৱসি তৱোত্তরদানায পন্থা নাস্তি যতো যস্মাৎ কর্ম্মণঃ পরস্ত্ৱযা দূষ্যতে তস্মাৎ ৎৱমপি দূষ্যসে, যতস্তং দূষযন্নপি ৎৱং তদ্ৱদ্ আচরসি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ပရဒူၐက မနုၐျ ယး ကၑ္စန တွံ ဘဝသိ တဝေါတ္တရဒါနာယ ပန္ထာ နာသ္တိ ယတော ယသ္မာတ် ကရ္မ္မဏး ပရသ္တွယာ ဒူၐျတေ တသ္မာတ် တွမပိ ဒူၐျသေ, ယတသ္တံ ဒူၐယန္နပိ တွံ တဒွဒ် အာစရသိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|

Ver Capítulo Copiar




रोमियों 2:1
20 Referencias Cruzadas  

kintu sa tamavadat he manu.sya yuvayo rvicaara.m vibhaaga nca karttu.m maa.m ko niyuktavaan?


tadaa sa jagaada, re du.s.tadaasa tava vaakyena tvaa.m do.si.na.m kari.syaami, yadaha.m naasthaapaya.m tadeva g.rhlaami, yadaha.m naavapa nca tadeva chinadmi, etaad.r"sa.h k.rpa.nohamiti yadi tva.m jaanaasi,


apara nca paraan do.si.no maa kuruta tasmaad yuuya.m do.siik.rtaa na bhavi.syatha; ada.n.dyaan maa da.n.dayata tasmaad yuuyamapi da.n.da.m na praapsyatha; pare.saa.m do.saan k.samadhva.m tasmaad yu.smaakamapi do.saa.h k.sami.syante|


yadi tava pratyayasti.s.thati tarhii"svarasya gocare svaantare ta.m gopaya; yo jana.h svamatena sva.m do.si.na.m na karoti sa eva dhanya.h|


kintvetaad.rgaacaaribhyo ya.m da.n.dam ii"svaro ni"scinoti sa yathaartha iti vaya.m jaaniima.h|


ataeva he maanu.sa tva.m yaad.rgaacaari.no duu.sayasi svaya.m yadi taad.rgaacarasi tarhi tvam ii"svarada.n.daat palaayitu.m "sak.syasiiti ki.m budhyase?


anyalokebhyo vaya.m ki.m "sre.s.thaa.h? kadaacana nahi yato yihuudino .anyade"sina"sca sarvvaeva paapasyaayattaa ityasya pramaa.na.m vaya.m puurvvam adadaama|


he ii"svarasya pratipak.sa martya tva.m ka.h? etaad.r"sa.m maa.m kuta.h s.r.s.tavaan? iti kathaa.m s.r.s.tavastu sra.s.tre ki.m kathayi.syati?


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


he naari tava bharttu.h paritraa.na.m tvatto bhavi.syati na veti tvayaa ki.m j naayate? he nara tava jaayaayaa.h paritraa.na.m tvatteा bhavi.syati na veti tvayaa ki.m j naayate?


kintu he nirbbodhamaanava, karmmahiina.h pratyayo m.rta evaastyetad avagantu.m kim icchasi?


he bhraatara.h, yuuya.m paraspara.m maa duu.sayata| ya.h ka"scid bhraatara.m duu.sayati bhraatu rvicaara nca karoti sa vyavasthaa.m duu.sayati vyavasthaayaa"sca vicaara.m karoti| tva.m yadi vyavasthaayaa vicaara.m karo.si tarhi vyavasthaapaalayitaa na bhavasi kintu vicaarayitaa bhavasi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos