रोमियों 16:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 apara nca tayo rg.rhe sthitaan dharmmasamaajalokaan mama namaskaara.m j naapayadhva.m| tadvat aa"siyaade"se khrii.s.tasya pak.se prathamajaataphalasvaruupo ya ipenitanaamaa mama priyabandhustamapi mama namaskaara.m j naapayadhva.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 अपरञ्च तयो र्गृहे स्थितान् धर्म्मसमाजलोकान् मम नमस्कारं ज्ञापयध्वं। तद्वत् आशियादेशे ख्रीष्टस्य पक्षे प्रथमजातफलस्वरूपो य इपेनितनामा मम प्रियबन्धुस्तमपि मम नमस्कारं ज्ञापयध्वं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 অপৰঞ্চ তযো ৰ্গৃহে স্থিতান্ ধৰ্ম্মসমাজলোকান্ মম নমস্কাৰং জ্ঞাপযধ্ৱং| তদ্ৱৎ আশিযাদেশে খ্ৰীষ্টস্য পক্ষে প্ৰথমজাতফলস্ৱৰূপো য ইপেনিতনামা মম প্ৰিযবন্ধুস্তমপি মম নমস্কাৰং জ্ঞাপযধ্ৱং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 অপরঞ্চ তযো র্গৃহে স্থিতান্ ধর্ম্মসমাজলোকান্ মম নমস্কারং জ্ঞাপযধ্ৱং| তদ্ৱৎ আশিযাদেশে খ্রীষ্টস্য পক্ষে প্রথমজাতফলস্ৱরূপো য ইপেনিতনামা মম প্রিযবন্ধুস্তমপি মম নমস্কারং জ্ঞাপযধ্ৱং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 အပရဉ္စ တယော ရ္ဂၖဟေ သ္ထိတာန် ဓရ္မ္မသမာဇလောကာန် မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊ တဒွတ် အာၑိယာဒေၑေ ခြီၐ္ဋသျ ပက္ၐေ ပြထမဇာတဖလသွရူပေါ ယ ဣပေနိတနာမာ မမ ပြိယဗန္ဓုသ္တမပိ မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 aparanjca tayO rgRhE sthitAn dharmmasamAjalOkAn mama namaskAraM jnjApayadhvaM| tadvat AziyAdEzE khrISTasya pakSE prathamajAtaphalasvarUpO ya ipEnitanAmA mama priyabandhustamapi mama namaskAraM jnjApayadhvaM| Ver Capítulo |