रोमियों 16:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 yu.smaakam aaj naagraahitva.m sarvvatra sarvvai rj naata.m tato.aha.m yu.smaasu saanando.abhava.m tathaapi yuuya.m yat satj naanena j naanina.h kuj naaneे caatatparaa bhaveteti mamaabhilaa.sa.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari19 युष्माकम् आज्ञाग्राहित्वं सर्व्वत्र सर्व्वै र्ज्ञातं ततोऽहं युष्मासु सानन्दोऽभवं तथापि यूयं यत् सत्ज्ञानेन ज्ञानिनः कुज्ञानेे चातत्परा भवेतेति ममाभिलाषः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 যুষ্মাকম্ আজ্ঞাগ্ৰাহিৎৱং সৰ্ৱ্ৱত্ৰ সৰ্ৱ্ৱৈ ৰ্জ্ঞাতং ততোঽহং যুষ্মাসু সানন্দোঽভৱং তথাপি যূযং যৎ সৎজ্ঞানেন জ্ঞানিনঃ কুজ্ঞানেे চাতৎপৰা ভৱেতেতি মমাভিলাষঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 যুষ্মাকম্ আজ্ঞাগ্রাহিৎৱং সর্ৱ্ৱত্র সর্ৱ্ৱৈ র্জ্ঞাতং ততোঽহং যুষ্মাসু সানন্দোঽভৱং তথাপি যূযং যৎ সৎজ্ঞানেন জ্ঞানিনঃ কুজ্ঞানেे চাতৎপরা ভৱেতেতি মমাভিলাষঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 ယုၐ္မာကမ် အာဇ္ဉာဂြာဟိတွံ သရွွတြ သရွွဲ ရ္ဇ္ဉာတံ တတော'ဟံ ယုၐ္မာသု သာနန္ဒော'ဘဝံ တထာပိ ယူယံ ယတ် သတ္ဇ္ဉာနေန ဇ္ဉာနိနး ကုဇ္ဉာနေे စာတတ္ပရာ ဘဝေတေတိ မမာဘိလာၐး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script19 yuSmAkam AjnjAgrAhitvaM sarvvatra sarvvai rjnjAtaM tatO'haM yuSmAsu sAnandO'bhavaM tathApi yUyaM yat satjnjAnEna jnjAninaH kujnjAnEे cAtatparA bhavEtEti mamAbhilASaH| Ver Capítulo |