Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 16:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 he bhraataro yu.smaan vinaye.aha.m yu.smaabhi ryaa "sik.saa labdhaa taam atikramya ye vicchedaan vighnaa.m"sca kurvvanti taan ni"scinuta te.saa.m sa"nga.m varjayata ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 হে ভ্ৰাতৰো যুষ্মান্ ৱিনযেঽহং যুষ্মাভি ৰ্যা শিক্ষা লব্ধা তাম্ অতিক্ৰম্য যে ৱিচ্ছেদান্ ৱিঘ্নাংশ্চ কুৰ্ৱ্ৱন্তি তান্ নিশ্চিনুত তেষাং সঙ্গং ৱৰ্জযত চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 হে ভ্রাতরো যুষ্মান্ ৱিনযেঽহং যুষ্মাভি র্যা শিক্ষা লব্ধা তাম্ অতিক্রম্য যে ৱিচ্ছেদান্ ৱিঘ্নাংশ্চ কুর্ৱ্ৱন্তি তান্ নিশ্চিনুত তেষাং সঙ্গং ৱর্জযত চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဟေ ဘြာတရော ယုၐ္မာန် ဝိနယေ'ဟံ ယုၐ္မာဘိ ရျာ ၑိက္ၐာ လဗ္ဓာ တာမ် အတိကြမျ ယေ ဝိစ္ဆေဒါန် ဝိဃ္နာံၑ္စ ကုရွွန္တိ တာန် နိၑ္စိနုတ တေၐာံ သင်္ဂံ ဝရ္ဇယတ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhA tAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinuta tESAM saggaM varjayata ca|

Ver Capítulo Copiar




रोमियों 16:17
25 Referencias Cruzadas  

tena sa yadi tayo rvaakya.m na maanyate, tarhi samaaja.m tajj naapaya, kintu yadi samaajasyaapi vaakya.m na maanyate,tarhi sa tava samiipe devapuujaka_iva ca.n.daala_iva ca bhavi.syati|


vighnaat jagata.h santaapo bhavi.syati, vighno.ava"sya.m janayi.syate, kintu yena manujena vighno jani.syate tasyaiva santaapo bhavi.syati|


apara nca ye janaa me.save"sena yu.smaaka.m samiipam aagacchanti, kintvantardurantaa v.rkaa etaad.r"sebhyo bhavi.syadvaadibhya.h saavadhaanaa bhavata, yuuya.m phalena taan paricetu.m "saknutha|


ita.h para.m yii"su.h "si.syaan uvaaca, vighnairava"syam aagantavya.m kintu vighnaa yena gha.ti.syante tasya durgati rbhavi.syati|


vi"se.sato.asmaakam aaj naam apraapyaapi kiyanto janaa asmaaka.m madhyaad gatvaa tvakchedo muusaavyavasthaa ca paalayitavyaaviti yu.smaan "sik.sayitvaa yu.smaaka.m manasaamasthairyya.m k.rtvaa yu.smaan sasandehaan akurvvan etaa.m kathaa.m vayam a"s.rnma|


prathamata.h samitau samaagataanaa.m yu.smaaka.m madhye bhedaa.h santiiti vaarttaa mayaa "sruuyate tanmadhye ki ncit satya.m manyate ca|


yu.smanmadhye maatsaryyavivaadabhedaa bhavanti tata.h ki.m "saariirikaacaari.no naadhve maanu.sikamaarge.na ca na caratha?


yata"schalenaagataa asmaan daasaan karttum icchava.h katipayaa bhaaktabhraatara.h khrii.s.tena yii"sunaasmabhya.m datta.m svaatantryam anusandhaatu.m caaraa iva samaaja.m praavi"san|


he bhraatara.h, yuuya.m mamaanugaamino bhavata vaya nca yaad.rgaacara.nasya nidar"sanasvaruupaa bhavaamastaad.rgaacaari.no lokaan aalokayadhva.m|


saavadhaanaa bhavata maanu.sika"sik.saata ihalokasya var.namaalaata"scotpannaa khrii.s.tasya vipak.saa yaa dar"sanavidyaa mithyaaprataara.naa ca tayaa ko.api yu.smaaka.m k.sati.m na janayatu|


he bhraatara.h, asmatprabho ryii"sukhrii.s.tasya naamnaa vaya.m yu.smaan idam aadi"saama.h, asmatto yu.smaabhi ryaa "sik.salambhi taa.m vihaaya ka"scid bhraataa yadyavihitaacaara.m karoti tarhi yuuya.m tasmaat p.rthag bhavata|


maakidaniyaade"se mama gamanakaale tvam iphi.sanagare ti.s.than itara"sik.saa na grahiitavyaa, anante.suupaakhyaane.su va.m"saavali.su ca yu.smaabhi rmano na nive"sitavyam


bhaktave"saa.h kintvasviik.rtabhaktigu.naa bhavi.syanti; etaad.r"saanaa.m lokaanaa.m sa.mmarga.m parityaja|


yo jano bibhitsustam ekavaara.m dvirvvaa prabodhya duuriikuru,


te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|


ete lokaa.h svaan p.rthak kurvvanta.h saa.msaarikaa aatmahiinaa"sca santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos