Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 15:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर।।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যথা লিখিতম্ আস্তে, অতোঽহং সম্মুখে তিষ্ঠন্ ভিন্নদেশনিৱাসিনাং| স্তুৱংস্ত্ৱাং পৰিগাস্যামি তৱ নাম্নি পৰেশ্ৱৰ||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যথা লিখিতম্ আস্তে, অতোঽহং সম্মুখে তিষ্ঠন্ ভিন্নদেশনিৱাসিনাং| স্তুৱংস্ত্ৱাং পরিগাস্যামি তৱ নাম্নি পরেশ্ৱর||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယထာ လိခိတမ် အာသ္တေ, အတော'ဟံ သမ္မုခေ တိၐ္ဌန် ဘိန္နဒေၑနိဝါသိနာံ၊ သ္တုဝံသ္တွာံ ပရိဂါသျာမိ တဝ နာမ္နိ ပရေၑွရ။

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara||

Ver Capítulo Copiar




रोमियों 15:8
29 Referencias Cruzadas  

tadaa sa pratyavadat, israayelgotrasya haaritame.saan vinaa kasyaapyanyasya samiipa.m naaha.m pre.sitosmi|


ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


nijaadhikaara.m sa aagacchat kintu prajaasta.m naag.rhlan|


apara nca etad g.rhiiya me.sebhyo bhinnaa api me.saa mama santi te sakalaa aanayitavyaa.h; te mama "sabda.m "sro.syanti tata eko vraja eko rak.sako bhavi.syati|


tata.h pauैlabar.nabbaavak.sobhau kathitavantau prathama.m yu.smaaka.m sannidhaavii"svariiyakathaayaa.h pracaara.nam ucitamaasiit kintu.m tadagraahyatvakara.nena yuuya.m svaan anantaayu.so.ayogyaan dar"sayatha, etatkaara.naad vayam anyade"siiyalokaanaa.m samiipa.m gacchaama.h|


ityatre"svarasya yaad.r"sii k.rpaa taad.r"sa.m bhayaanakatvamapi tvayaa d.r"syataa.m; ye patitaastaan prati tasya bhayaanakatva.m d.r"syataa.m, tva nca yadi tatk.rpaa"sritasti.s.thasi tarhi tvaa.m prati k.rpaa drak.syate; no cet tvamapi tadvat chinno bhavi.syasi|


ataeva puurvvam ii"svare.avi"svaasina.h santo.api yuuya.m yadvat samprati te.saam avi"svaasakaara.naad ii"svarasya k.rpaapaatraa.ni jaataastadvad


bhinnajaatiiyaa.h pavitre.naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa.mvaada.m pracaarayitu.m bhinnajaatiiyaanaa.m madhye yii"sukhrii.s.tasya sevakatva.m daana.m ii"svaraat labdhavaanasmi|


varttamaanakaaliiyamapi svayaathaarthya.m tena prakaa"syate, apara.m yii"sau vi"svaasina.m sapu.nyiikurvvannapi sa yaathaarthikasti.s.thati|


kai"scid avi"svasane k.rte te.saam avi"svasanaat kim ii"svarasya vi"svaasyataayaa haanirutpatsyate?


ataeva saa pratij naa yad anugrahasya phala.m bhavet tadartha.m vi"svaasamuulikaa yatastathaatve tadva.m"sasamudaaya.m prati arthato ye vyavasthayaa tadva.m"sasambhavaa.h kevala.m taan prati nahi kintu ya ibraahiimiiyavi"svaasena tatsambhavaastaanapi prati saa pratij naa sthaasnurbhavati|


mamaabhipretamida.m yu.smaaka.m ka"scit ka"scid vadati paulasya "si.syo.aham aapallo.h "si.syo.aha.m kaiphaa.h "si.syo.aha.m khrii.s.tasya "si.syo.ahamiti ca|


ityanena mayaa ki.m kathyate? devataa vaastavikii devataayai balidaana.m vaa vaastavika.m ki.m bhavet?


satyametat, kintu mayaa ya.h sa.mvedo nirddi"syate sa tava nahi parasyaiva|


he bhraatara.h, yu.smaan prati vyaaharaami, ii"svarasya raajye raktamaa.msayoradhikaaro bhavitu.m na "saknoti, ak.sayatve ca k.sayasyaadhikaaro na bhavi.syati|


ii"svarasya mahimaa yad asmaabhi.h prakaa"seta tadartham ii"svare.na yad yat pratij naata.m tatsarvva.m khrii.s.tena sviik.rta.m satyiibhuuta nca|


yat tasmin samaye yuuya.m khrii.s.taad bhinnaa israayelalokaanaa.m sahavaasaad duurasthaa.h pratij naasambalitaniyamaanaa.m bahi.h sthitaa.h santo niraa"saa nirii"svaraa"sca jagatyaadhvam iti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos