Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 15:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 yihuudaade"sasthaanaam avi"svaasilokaanaa.m karebhyo yadaha.m rak.saa.m labheya madiiyaitena sevanakarmma.naa ca yad yiruu"saalamasthaa.h pavitralokaastu.syeyu.h,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

31 यिहूदादेशस्थानाम् अविश्वासिलोकानां करेभ्यो यदहं रक्षां लभेय मदीयैतेन सेवनकर्म्मणा च यद् यिरूशालमस्थाः पवित्रलोकास्तुष्येयुः,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 যিহূদাদেশস্থানাম্ অৱিশ্ৱাসিলোকানাং কৰেভ্যো যদহং ৰক্ষাং লভেয মদীযৈতেন সেৱনকৰ্ম্মণা চ যদ্ যিৰূশালমস্থাঃ পৱিত্ৰলোকাস্তুষ্যেযুঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 যিহূদাদেশস্থানাম্ অৱিশ্ৱাসিলোকানাং করেভ্যো যদহং রক্ষাং লভেয মদীযৈতেন সেৱনকর্ম্মণা চ যদ্ যিরূশালমস্থাঃ পৱিত্রলোকাস্তুষ্যেযুঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယိဟူဒါဒေၑသ္ထာနာမ် အဝိၑွာသိလောကာနာံ ကရေဘျော ယဒဟံ ရက္ၐာံ လဘေယ မဒီယဲတေန သေဝနကရ္မ္မဏာ စ ယဒ် ယိရူၑာလမသ္ထား ပဝိတြလောကာသ္တုၐျေယုး,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 yihUdAdEzasthAnAm avizvAsilOkAnAM karEbhyO yadahaM rakSAM labhEya madIyaitEna sEvanakarmmaNA ca yad yirUzAlamasthAH pavitralOkAstuSyEyuH,

Ver Capítulo Copiar




रोमियों 15:31
18 Referencias Cruzadas  

tata.h sahasrasenaapati.h paula.m durgaabhyantara netu.m samaadi"sat| etasya pratikuulaa.h santo lokaa.h kinnimittam etaavaduccai.hsvaram akurvvan, etad vettu.m ta.m ka"sayaa prah.rtya tasya pariik.saa.m karttumaadi"sat|


tadaa mahaayaajako yihuudiiyaanaa.m pradhaanalokaa"sca tasya samak.sa.m paulam apaavadanta|


tadaa phii.s.ta.h kathitavaan he raajan aagrippa he upasthitaa.h sarvve lokaa yiruu"saalamnagare yihuudiiyalokasamuuho yasmin maanu.se mama samiipe nivedana.m k.rtvaa proccai.h kathaamimaa.m kathitavaan punaralpakaalamapi tasya jiivana.m nocita.m tameta.m maanu.sa.m pa"syata|


tasmaad ananiya.h pratyavadat he prabho yiruu"saalami pavitralokaan prati so.anekahi.msaa.m k.rtavaan;


kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|


kintu saamprata.m pavitralokaanaa.m sevanaaya yiruu"saalamnagara.m vrajaami|


he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate|


etaad.r"sabhaya"nkaraat m.rtyo ryo .asmaan atraayatedaaniimapi traayate sa ita.h paramapyasmaan traasyate .asmaakam etaad.r"sii pratyaa"saa vidyate|


vaya nca yat pavitralokebhyaste.saa.m daanam upakaaraarthakam a.m"sana nca g.rhlaamastad bahununayenaasmaan praarthitavanta.h|


pavitralokaanaam upakaaraarthakasevaamadhi yu.smaan prati mama likhana.m ni.sprayojana.m|


yata etasmaad upakaarakara.naad yu.smaaka.m pariik.sitatva.m buddhvaa bahubhi.h khrii.s.tasusa.mvaadaa"ngiikara.ne yu.smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa.m"sca prati yu.smaaka.m daat.rtvaad ii"svarasya dhanyavaada.h kaari.syate,


te yihuudiiyaa.h prabhu.m yii"su.m bhavi.syadvaadina"sca hatavanto .asmaan duuriik.rtavanta"sca, ta ii"svaraaya na rocante sarvve.saa.m maanavaanaa.m vipak.saa bhavanti ca;


yacca vayam avivecakebhyo du.s.tebhya"sca lokebhyo rak.saa.m praapnuyaama yata.h sarvve.saa.m vi"svaaso na bhavati|


aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|


kintu prabhu rmama sahaayo .abhavat yathaa ca mayaa gho.sa.naa saadhyeta bhinnajaatiiyaa"sca sarvve susa.mvaada.m "s.r.nuyustathaa mahya.m "saktim adadaat tato .aha.m si.mhasya mukhaad uddh.rta.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos