रोमियों 15:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 kevala.m taanyeva vinaanyasya kasyacit karmma.no var.nanaa.m karttu.m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika.m yaavat sarvvatra khrii.s.tasya susa.mvaada.m praacaaraya.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari19 केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 কেৱলং তান্যেৱ ৱিনান্যস্য কস্যচিৎ কৰ্ম্মণো ৱৰ্ণনাং কৰ্ত্তুং প্ৰগল্ভো ন ভৱামি| তস্মাৎ আ যিৰূশালম ইল্লূৰিকং যাৱৎ সৰ্ৱ্ৱত্ৰ খ্ৰীষ্টস্য সুসংৱাদং প্ৰাচাৰযং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 কেৱলং তান্যেৱ ৱিনান্যস্য কস্যচিৎ কর্ম্মণো ৱর্ণনাং কর্ত্তুং প্রগল্ভো ন ভৱামি| তস্মাৎ আ যিরূশালম ইল্লূরিকং যাৱৎ সর্ৱ্ৱত্র খ্রীষ্টস্য সুসংৱাদং প্রাচারযং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 ကေဝလံ တာနျေဝ ဝိနာနျသျ ကသျစိတ် ကရ္မ္မဏော ဝရ္ဏနာံ ကရ္တ္တုံ ပြဂလ္ဘော န ဘဝါမိ၊ တသ္မာတ် အာ ယိရူၑာလမ ဣလ္လူရိကံ ယာဝတ် သရွွတြ ခြီၐ္ဋသျ သုသံဝါဒံ ပြာစာရယံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script19 kEvalaM tAnyEva vinAnyasya kasyacit karmmaNO varNanAM karttuM pragalbhO na bhavAmi| tasmAt A yirUzAlama illUrikaM yAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM| Ver Capítulo |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|