Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 15:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 he bhraataro yuuya.m sadbhaavayuktaa.h sarvvaprakaare.na j naanena ca sampuur.naa.h parasparopade"se ca tatparaa ityaha.m ni"scita.m jaanaami,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 हे भ्रातरो यूयं सद्भावयुक्ताः सर्व्वप्रकारेण ज्ञानेन च सम्पूर्णाः परस्परोपदेशे च तत्परा इत्यहं निश्चितं जानामि,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 হে ভ্ৰাতৰো যূযং সদ্ভাৱযুক্তাঃ সৰ্ৱ্ৱপ্ৰকাৰেণ জ্ঞানেন চ সম্পূৰ্ণাঃ পৰস্পৰোপদেশে চ তৎপৰা ইত্যহং নিশ্চিতং জানামি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 হে ভ্রাতরো যূযং সদ্ভাৱযুক্তাঃ সর্ৱ্ৱপ্রকারেণ জ্ঞানেন চ সম্পূর্ণাঃ পরস্পরোপদেশে চ তৎপরা ইত্যহং নিশ্চিতং জানামি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဟေ ဘြာတရော ယူယံ သဒ္ဘါဝယုက္တား သရွွပြကာရေဏ ဇ္ဉာနေန စ သမ္ပူရ္ဏား ပရသ္ပရောပဒေၑေ စ တတ္ပရာ ဣတျဟံ နိၑ္စိတံ ဇာနာမိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 hE bhrAtarO yUyaM sadbhAvayuktAH sarvvaprakArENa jnjAnEna ca sampUrNAH parasparOpadEzE ca tatparA ityahaM nizcitaM jAnAmi,

Ver Capítulo Copiar




रोमियों 15:14
25 Referencias Cruzadas  

khrii.s.tasambandhiiya.m saak.sya.m yu.smaaka.m madhye yena prakaare.na sapramaa.nam abhavat


ekasmai tenaatmanaa j naanavaakya.m diiyate, anyasmai tenaivaatmanaadi.s.ta.m vidyaavaakyam,


apara nca yadyaham ii"svariiyaade"saa.dhya.h syaa.m sarvvaa.ni guptavaakyaani sarvvavidyaa nca jaaniiyaa.m puur.navi"svaasa.h san "sailaan sthaanaantariikarttu.m "saknuyaa nca kintu yadi premahiino bhaveya.m tarhyaga.naniiya eva bhavaami|


devaprasaade sarvve.saam asmaaka.m j naanamaaste tadvaya.m vidma.h| tathaapi j naana.m garvva.m janayati kintu premato ni.s.thaa jaayate|


yato j naanavi"si.s.tastva.m yadi devaalaye upavi.s.ta.h kenaapi d.r"syase tarhi tasya durbbalasya manasi ki.m prasaadabhak.sa.na utsaaho na jani.syate?


adhikantu j naana.m sarvve.saa.m naasti yata.h kecidadyaapi devataa.m sammanya devaprasaadamiva tad bhak.sya.m bhu njate tena durbbalatayaa te.saa.m svaantaani maliimasaani bhavanti|


ato vi"svaaso vaakpa.tutaa j naana.m sarvvotsaaho .asmaasu prema caitai rgu.nai ryuuya.m yathaaparaan ati"sedhve tathaivaitena gu.nenaapyati"sedhva.m|


diipte ryat phala.m tat sarvvavidhahitai.sitaayaa.m dharmme satyaalaape ca prakaa"sate|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


yu.smaan sarvvaan adhi mama taad.r"so bhaavo yathaartho yato.aha.m kaaraavasthaayaa.m pratyuttarakara.ne susa.mvaadasya praamaa.nyakara.ne ca yu.smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah.rdaye dhaarayaami|


khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|


ataeva yuuya.m yadvat kurutha tadvat paraspara.m saantvayata susthiriikurudhva nca|


he bhraatara.h, yu.smaan vinayaamahe yuuyam avihitaacaari.no lokaan bhartsayadhva.m, k.sudramanasa.h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi.s.navo bhavata ca|


ato.asmaakam ii"svaro yu.smaan tasyaahvaanasya yogyaan karotu saujanyasya "subhaphala.m vi"svaasasya gu.na nca paraakrame.na saadhayatviti praarthanaasmaabhi.h sarvvadaa yu.smannimitta.m kriyate,


tava ta.m ni.skapa.ta.m vi"svaasa.m manasi kurvvan tavaa"srupaata.m smaran yathaanandena praphallo bhaveya.m tadartha.m tava dar"sanam aakaa"nk.se|


tavaaj naagraahitve vi"svasya mayaa etat likhyate mayaa yaducyate tato.adhika.m tvayaa kaari.syata iti jaanaami|


yato yuuya.m yadyapi samayasya diirghatvaat "sik.sakaa bhavitum a"sak.syata tathaapii"svarasya vaakyaanaa.m yaa prathamaa var.namaalaa taamadhi "sik.saapraapti ryu.smaaka.m punaraava"syakaa bhavati, tathaa ka.thinadravye nahi kintu dugdhe yu.smaaka.m prayojanam aaste|


he priyatamaa.h, yadyapi vayam etaad.r"sa.m vaakya.m bhaa.saamahe tathaapi yuuya.m tata utk.r.s.taa.h paritraa.napathasya pathikaa"scaadhva iti vi"svasaama.h|


yadyapi yuuyam etat sarvva.m jaaniitha varttamaane satyamate susthiraa bhavatha ca tathaapi yu.smaan sarvvadaa tat smaarayitum aham ayatnavaan na bhavi.syaami|


yuuya.m satyamata.m na jaaniitha tatkaara.naad aha.m yu.smaan prati likhitavaan tannahi kintu yuuya.m tat jaaniitha satyamataacca kimapyan.rtavaakya.m notpadyate tatkaara.naadeva|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos